From:
TherÄpadÄna
Buddhavagga
MahÄmoggallÄnattheraapadÄna
āAnomadassÄ« bhagavÄ,
lokajeį¹į¹ho narÄsabho;
VihÄsi himavantamhi,
devasaį¹
ghapurakkhato.
Varuį¹o nÄma nÄmena,
nÄgarÄjÄ ahaį¹ tadÄ;
KÄmarÅ«pÄ« vikubbÄmi,
mahodadhinivÄsahaį¹.
Saį¹
gaį¹iyaį¹ gaį¹aį¹ hitvÄ,
tÅ«riyaį¹ paį¹į¹hapesahaį¹;
Sambuddhaį¹ parivÄretvÄ,
vÄdesuį¹ accharÄ tadÄ.
VajjamÄnesu tÅ«resu,
devÄ tÅ«rÄni vajjayuį¹;
Ubhinnaį¹ saddaį¹ sutvÄna,
buddhopi sampabujjhatha.
NimantetvÄna sambuddhaį¹,
sakaį¹ bhavanupÄgamiį¹;
Äsanaį¹ paƱƱapetvÄna,
kÄlamÄrocayiį¹ ahaį¹.
KhÄ«į¹Äsavasahassehi,
parivuto lokanÄyako;
ObhÄsento disÄ sabbÄ,
bhavanaį¹ me upÄgami.
Upaviį¹į¹haį¹ mahÄvÄ«raį¹,
Devadevaį¹ narÄsabhaį¹;
Sabhikkhusaį¹
ghaį¹ tappesiį¹,
AnnapÄnenahaį¹ tadÄ.
Anumodi mahÄvÄ«ro,
sayambhū aggapuggalo;
Bhikkhusaį¹
ghe nisÄ«ditvÄ,
imÄ gÄthÄ abhÄsatha.
Yo so saį¹
ghaį¹ apÅ«jesi,
buddhaƱca lokanÄyakaį¹;
Tena cittappasÄdena,
devalokaį¹ gamissati.
SattasattatikkhattuƱca,
devarajjaį¹ karissati;
PathabyÄ rajjaį¹ aį¹į¹hasataį¹,
vasudhaį¹ Ävasissati.
PaƱcapaƱƱÄsakkhattuƱca,
cakkavattī bhavissati;
BhogÄ asaį¹
khiyÄ tassa,
uppajjissanti tÄvade.
Aparimeyye ito kappe,
okkÄkakulasambhavo;
Gotamo nÄma gottena,
satthÄ loke bhavissati.
NirayÄ so cavitvÄna,
manussataį¹ gamissati;
Kolito nÄma nÄmena,
brahmabandhu bhavissati.
So pacchÄ pabbajitvÄna,
kusalamūlena codito;
Gotamassa bhagavato,
dutiyo hessati sÄvako.
ÄraddhavÄ«riyo pahitatto,
IddhiyÄ pÄramiį¹ gato;
SabbÄsave pariƱƱÄya,
NibbÄyissatinÄsavo.
PÄpamittopanissÄya,
kÄmarÄgavasaį¹ gato;
MÄtaraį¹ pitaraƱcÄpi,
ghÄtayiį¹ duį¹į¹hamÄnaso.
Yaį¹ yaį¹ yonupapajjÄmi,
nirayaį¹ atha mÄnusaį¹;
PÄpakammasamaį¹
gitÄ,
bhinnasÄ«so marÄmahaį¹.
Idaį¹ pacchimakaį¹ mayhaį¹,
carimo vattate bhavo;
IdhÄpi ediso mayhaį¹,
maraį¹akÄle bhavissati.
Pavivekamanuyutto,
samÄdhibhÄvanÄrato;
SabbÄsave pariƱƱÄya,
viharÄmi anÄsavo.
Dharaį¹impi sugambhÄ«raį¹,
bahalaį¹ duppadhaį¹siyaį¹;
VÄmaį¹
guį¹į¹hena khobheyyaį¹,
iddhiyÄ pÄramiį¹ gato.
AsmimÄnaį¹ na passÄmi,
mÄno mayhaį¹ na vijjati;
SÄmaį¹ere upÄdÄya,
garucittaį¹ karomahaį¹.
Aparimeyye ito kappe,
yaį¹ kammamabhinÄ«hariį¹;
TÄhaį¹ bhÅ«mimanuppatto,
pattomhi Äsavakkhayaį¹.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ mahÄmoggallÄno thero imÄ gÄthÄyo abhÄsitthÄti.
MahÄmoggallÄnattherassÄpadÄnaį¹ dutiyaį¹.