From:

PreviousNext

Therāpadāna

Buddhavagga

Mahāmoggallānattheraapadāna

ā€œAnomadassÄ« bhagavā,

lokajeį¹­į¹­ho narāsabho;

Vihāsi himavantamhi,

devasaį¹…ghapurakkhato.

Varuį¹‡o nāma nāmena,

nāgarājā ahaį¹ tadā;

Kāmarūpī vikubbāmi,

mahodadhinivāsahaį¹.

Saį¹…gaį¹‡iyaį¹ gaį¹‡aį¹ hitvā,

tÅ«riyaį¹ paį¹­į¹­hapesahaį¹;

Sambuddhaį¹ parivāretvā,

vādesuį¹ accharā tadā.

Vajjamānesu tūresu,

devā tÅ«rāni vajjayuį¹;

Ubhinnaį¹ saddaį¹ sutvāna,

buddhopi sampabujjhatha.

Nimantetvāna sambuddhaį¹,

sakaį¹ bhavanupāgamiį¹;

Āsanaį¹ paƱƱapetvāna,

kālamārocayiį¹ ahaį¹.

KhÄ«į¹‡Äsavasahassehi,

parivuto lokanāyako;

Obhāsento disā sabbā,

bhavanaį¹ me upāgami.

Upaviį¹­į¹­haį¹ mahāvÄ«raį¹,

Devadevaį¹ narāsabhaį¹;

Sabhikkhusaį¹…ghaį¹ tappesiį¹,

Annapānenahaį¹ tadā.

Anumodi mahāvīro,

sayambhū aggapuggalo;

Bhikkhusaį¹…ghe nisÄ«ditvā,

imā gāthā abhāsatha.

Yo so saį¹…ghaį¹ apÅ«jesi,

buddhaƱca lokanāyakaį¹;

Tena cittappasādena,

devalokaį¹ gamissati.

SattasattatikkhattuƱca,

devarajjaį¹ karissati;

Pathabyā rajjaį¹ aį¹­į¹­hasataį¹,

vasudhaį¹ āvasissati.

PaƱcapaƱƱāsakkhattuƱca,

cakkavattī bhavissati;

Bhogā asaį¹…khiyā tassa,

uppajjissanti tāvade.

Aparimeyye ito kappe,

okkākakulasambhavo;

Gotamo nāma gottena,

satthā loke bhavissati.

Nirayā so cavitvāna,

manussataį¹ gamissati;

Kolito nāma nāmena,

brahmabandhu bhavissati.

So pacchā pabbajitvāna,

kusalamūlena codito;

Gotamassa bhagavato,

dutiyo hessati sāvako.

Āraddhavīriyo pahitatto,

Iddhiyā pāramiį¹ gato;

Sabbāsave pariƱƱāya,

Nibbāyissatināsavo.

Pāpamittopanissāya,

kāmarāgavasaį¹ gato;

Mātaraį¹ pitaraƱcāpi,

ghātayiį¹ duį¹­į¹­hamānaso.

Yaį¹ yaį¹ yonupapajjāmi,

nirayaį¹ atha mānusaį¹;

Pāpakammasamaį¹…gitā,

bhinnasÄ«so marāmahaį¹.

Idaį¹ pacchimakaį¹ mayhaį¹,

carimo vattate bhavo;

Idhāpi ediso mayhaį¹,

maraį¹‡akāle bhavissati.

Pavivekamanuyutto,

samādhibhāvanārato;

Sabbāsave pariƱƱāya,

viharāmi anāsavo.

Dharaį¹‡impi sugambhÄ«raį¹,

bahalaį¹ duppadhaį¹siyaį¹;

Vāmaį¹…guį¹­į¹­hena khobheyyaį¹,

iddhiyā pāramiį¹ gato.

Asmimānaį¹ na passāmi,

māno mayhaį¹ na vijjati;

Sāmaį¹‡ere upādāya,

garucittaį¹ karomahaį¹.

Aparimeyye ito kappe,

yaį¹ kammamabhinÄ«hariį¹;

Tāhaį¹ bhÅ«mimanuppatto,

pattomhi āsavakkhayaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā mahāmoggallāno thero imā gāthāyo abhāsitthāti.

Mahāmoggallānattherassāpadānaį¹ dutiyaį¹.
PreviousNext