From:

PreviousNext

Therāpadāna

Buddhavagga

Anuruddhattheraapadāna

ā€œSumedhaį¹ bhagavantāhaį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹;

VÅ«pakaį¹­į¹­haį¹ viharantaį¹,

addasaį¹ lokanāyakaį¹.

Upagantvāna sambuddhaį¹,

sumedhaį¹ lokanāyakaį¹;

AƱjaliį¹ paggahetvāna,

buddhaseį¹­į¹­hamayācahaį¹.

Anukampa mahāvīra,

lokajeį¹­į¹­ha narāsabha;

PadÄ«paį¹ te padassāmi,

rukkhamūlamhi jhāyato.

Adhivāsesi so dhīro,

sayambhÅ« vadataį¹ varo;

Dumesu vinivijjhitvā,

yantaį¹ yojiyahaį¹ tadā.

Sahassavaį¹­į¹­iį¹ pādāsiį¹,

buddhassa lokabandhuno;

Sattāhaį¹ pajjalitvāna,

dÄ«pā vÅ«pasamiį¹su me.

Tena cittappasādena,

cetanāpaį¹‡idhÄ«hi ca;

Jahitvā mānusaį¹ dehaį¹,

vimānamupapajjahaį¹.

Upapannassa devattaį¹,

byamhaį¹ āsi sunimmitaį¹;

Samantato pajjalati,

dÄ«padānassidaį¹ phalaį¹.

Samantā yojanasataį¹,

virocesimahaį¹ tadā;

Sabbe deve abhibhomi,

dÄ«padānassidaį¹ phalaį¹.

Tiį¹sakappāni devindo,

devarajjamakārayiį¹;

Na maį¹ kecÄ«timaƱƱanti,

dÄ«padānassidaį¹ phalaį¹.

Aį¹­į¹­havÄ«satikkhattuƱca,

cakkavattÄ« ahosahaį¹;

Divā rattiƱca passāmi,

samantā yojanaį¹ tadā.

Sahassalokaį¹ Ʊāį¹‡ena,

passāmi satthu sāsane;

Dibbacakkhumanuppatto,

dÄ«padānassidaį¹ phalaį¹.

Sumedho nāma sambuddho,

tiį¹sakappasahassito;

Tassa dīpo mayā dinno,

vippasannena cetasā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā anuruddho thero imā gāthāyo abhāsitthāti.

Anuruddhattherassāpadānaį¹ catutthaį¹.
PreviousNext