From:
TherÄpadÄna
Buddhavagga
7 Puį¹į¹amantÄį¹iputtattheraapadÄna
āAjjhÄyako mantadharo,
tiį¹į¹aį¹ vedÄna pÄragÅ«;
Purakkhatomhi sissehi,
upagacchiį¹ naruttamaį¹.
Padumuttaro lokavidū,
ÄhutÄ«naį¹ paį¹iggaho;
Mama kammaį¹ pakittesi,
saį¹
khittena mahÄmuni.
TÄhaį¹ dhammaį¹ suį¹itvÄna,
AbhivÄdetvÄna satthuno;
AƱjaliį¹ paggahetvÄna,
Pakkamiį¹ dakkhiį¹Ämukho.
Saį¹
khittena suį¹itvÄna,
vitthÄrena abhÄsayiį¹;
Sabbe sissÄ attamanÄ,
sutvÄna mama bhÄsato;
Sakaį¹ diį¹į¹hiį¹ vinodetvÄ,
buddhe cittaį¹ pasÄdayuį¹.
Saį¹
khittenapi desemi,
vitthÄrena tathevahaį¹;
AbhidhammanayaĆ±Ć±Å«haį¹,
kathÄvatthuvisuddhiyÄ;
Sabbesaį¹ viƱƱÄpetvÄna,
viharÄmi anÄsavo.
Ito paƱcasate kappe,
caturo suppakÄsakÄ;
SattaratanasampannÄ,
catudÄ«pamhi issarÄ.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ puį¹į¹o mantÄį¹iputto thero imÄ gÄthÄyo abhÄsitthÄti.
Puį¹į¹amantÄį¹iputtattherassÄpadÄnaį¹ paƱcamaį¹.