From:

PreviousNext

Therāpadāna

Buddhavagga

7 Puį¹‡į¹‡amantāį¹‡iputtattheraapadāna

ā€œAjjhāyako mantadharo,

tiį¹‡į¹‡aį¹ vedāna pāragÅ«;

Purakkhatomhi sissehi,

upagacchiį¹ naruttamaį¹.

Padumuttaro lokavidū,

āhutÄ«naį¹ paį¹­iggaho;

Mama kammaį¹ pakittesi,

saį¹…khittena mahāmuni.

Tāhaį¹ dhammaį¹ suį¹‡itvāna,

Abhivādetvāna satthuno;

AƱjaliį¹ paggahetvāna,

Pakkamiį¹ dakkhiį¹‡Ämukho.

Saį¹…khittena suį¹‡itvāna,

vitthārena abhāsayiį¹;

Sabbe sissā attamanā,

sutvāna mama bhāsato;

Sakaį¹ diį¹­į¹­hiį¹ vinodetvā,

buddhe cittaį¹ pasādayuį¹.

Saį¹…khittenapi desemi,

vitthārena tathevahaį¹;

AbhidhammanayaĆ±Ć±Å«haį¹,

kathāvatthuvisuddhiyā;

Sabbesaį¹ viƱƱāpetvāna,

viharāmi anāsavo.

Ito paƱcasate kappe,

caturo suppakāsakā;

Sattaratanasampannā,

catudīpamhi issarā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā puį¹‡į¹‡o mantāį¹‡iputto thero imā gāthāyo abhāsitthāti.

Puį¹‡į¹‡amantāį¹‡iputtattherassāpadānaį¹ paƱcamaį¹.
PreviousNext