From:

PreviousNext

Therāpadāna

Sīhāsaniyavagga

Sopākattheraapadāna

ā€œPabbhāraį¹ sodhayantassa,

vipine pabbatuttame;

Siddhattho nāma bhagavā,

āgacchi mama santikaį¹.

Buddhaį¹ upagataį¹ disvā,

lokajeį¹­į¹­hassa tādino;

Santharaį¹ paƱƱapetvāna,

pupphāsanamadāsahaį¹.

Pupphāsane nisīditvā,

siddhattho lokanāyako;

MamaƱca gatimaƱƱāya,

aniccatamudāhari.

ā€˜Aniccā vata saį¹…khārā,

uppādavayadhammino;

Uppajjitvā nirujjhanti,

tesaį¹ vÅ«pasamo sukhoā€™.

Idaį¹ vatvāna sabbaĆ±Ć±Å«,

lokajeį¹­į¹­ho narāsabho;

Nabhaį¹ abbhuggami vÄ«ro,

haį¹sarājāva ambare.

Sakaį¹ diį¹­į¹­hiį¹ jahitvāna,

bhāvayāniccasaƱƱahaį¹;

Ekāhaį¹ bhāvayitvāna,

tattha kālaį¹ kato ahaį¹.

Dve sampattī anubhotvā,

sukkamūlena codito;

Pacchime bhave sampatte,

sapākayonupāgamiį¹.

Agārā abhinikkhamma,

pabbajiį¹ anagāriyaį¹;

Jātiyā sattavassohaį¹,

arahattamapāpuį¹‡iį¹.

Āraddhavīriyo pahitatto,

Sīlesu susamāhito;

Tosetvāna mahānāgaį¹,

Alatthaį¹ upasampadaį¹.

Catunnavutito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

pupphadānassidaį¹ phalaį¹.

Catunnavutito kappe,

yaį¹ saƱƱaį¹ bhāvayiį¹ tadā;

Taį¹ saƱƱaį¹ bhāvayantassa,

patto me āsavakkhayo.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sopāko thero imā gāthāyo abhāsitthāti.

Sopākattherassāpadānaį¹ navamaį¹.
PreviousNext