From:
TherÄpadÄna
SÄ«hÄsaniyavagga
SopÄkattheraapadÄna
āPabbhÄraį¹ sodhayantassa,
vipine pabbatuttame;
Siddhattho nÄma bhagavÄ,
Ägacchi mama santikaį¹.
Buddhaį¹ upagataį¹ disvÄ,
lokajeį¹į¹hassa tÄdino;
Santharaį¹ paƱƱapetvÄna,
pupphÄsanamadÄsahaį¹.
PupphÄsane nisÄ«ditvÄ,
siddhattho lokanÄyako;
MamaƱca gatimaƱƱÄya,
aniccatamudÄhari.
āAniccÄ vata saį¹
khÄrÄ,
uppÄdavayadhammino;
UppajjitvÄ nirujjhanti,
tesaį¹ vÅ«pasamo sukhoā.
Idaį¹ vatvÄna sabbaĆ±Ć±Å«,
lokajeį¹į¹ho narÄsabho;
Nabhaį¹ abbhuggami vÄ«ro,
haį¹sarÄjÄva ambare.
Sakaį¹ diį¹į¹hiį¹ jahitvÄna,
bhÄvayÄniccasaƱƱahaį¹;
EkÄhaį¹ bhÄvayitvÄna,
tattha kÄlaį¹ kato ahaį¹.
Dve sampattÄ« anubhotvÄ,
sukkamūlena codito;
Pacchime bhave sampatte,
sapÄkayonupÄgamiį¹.
AgÄrÄ abhinikkhamma,
pabbajiį¹ anagÄriyaį¹;
JÄtiyÄ sattavassohaį¹,
arahattamapÄpuį¹iį¹.
ÄraddhavÄ«riyo pahitatto,
SÄ«lesu susamÄhito;
TosetvÄna mahÄnÄgaį¹,
Alatthaį¹ upasampadaį¹.
Catunnavutito kappe,
yaį¹ kammamakariį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
pupphadÄnassidaį¹ phalaį¹.
Catunnavutito kappe,
yaį¹ saƱƱaį¹ bhÄvayiį¹ tadÄ;
Taį¹ saƱƱaį¹ bhÄvayantassa,
patto me Äsavakkhayo.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sopÄko thero imÄ gÄthÄyo abhÄsitthÄti.
SopÄkattherassÄpadÄnaį¹ navamaį¹.