From:

PreviousNext

Therāpadāna

Subhūtivagga

Annasaį¹sāvakattheraapadāna

ā€œSuvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Gacchantaį¹ antarāpaį¹‡e;

KaƱcanagghiyasaį¹…kāsaį¹,

Bāttiį¹savaralakkhaį¹‡aį¹.

Siddhatthaį¹ lokapajjotaį¹,

appameyyaį¹ anopamaį¹;

Alatthaį¹ paramaį¹ pÄ«tiį¹,

disvā dantaį¹ jutindharaį¹.

Sambuddhaį¹ abhināmetvā,

bhojayiį¹ taį¹ mahāmuniį¹;

Mahākāruį¹‡iko loke,

anumodi mamaį¹ tadā.

Tasmiį¹ mahākāruį¹‡ike,

paramassāsakārake;

Buddhe cittaį¹ pasādetvā,

kappaį¹ saggamhi modahaį¹.

Catunnavutito kappe,

yaį¹ dānamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

bhikkhādānassidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā annasaį¹sāvako thero imā gāthāyo abhāsitthāti.

Annasaį¹sāvakattherassāpadānaį¹ paƱcamaį¹.
PreviousNext