From:
TherÄpadÄna
Subhūtivagga
8 UttiyattheraapadÄna
āCandabhÄgÄnadÄ«tÄ«re,
susumÄro ahaį¹ tadÄ;
Sagocarappasutohaį¹,
nadÄ«titthaį¹ agacchahaį¹.
Siddhattho tamhi samaye,
sayambhū aggapuggalo;
Nadiį¹ taritukÄmo so,
nadÄ«titthaį¹ upÄgami.
UpÄgate ca sambuddhe,
ahampi tatthupÄgamiį¹;
UpagantvÄna sambuddhaį¹,
imaį¹ vÄcaį¹ udÄ«rayiį¹.
āAbhirÅ«ha mahÄvÄ«ra,
tÄressÄmi ahaį¹ tuvaį¹;
Pettikaį¹ visayaį¹ mayhaį¹,
anukampa mahÄmuniā.
Mama uggajjanaį¹ sutvÄ,
abhirÅ«hi mahÄmuni;
Haį¹į¹ho haį¹į¹hena cittena,
tÄresiį¹ lokanÄyakaį¹.
NadiyÄ pÄrime tÄ«re,
siddhattho lokanÄyako;
AssÄsesi mamaį¹ tattha,
amataį¹ pÄpuį¹issasi.
TamhÄ kÄyÄ cavitvÄna,
devalokaį¹ Ägacchahaį¹;
Dibbasukhaį¹ anubhaviį¹,
accharÄhi purakkhato.
SattakkhattuƱca devindo,
devarajjamakÄsahaį¹;
TÄ«į¹ikkhattuį¹ cakkavattÄ«,
mahiyÄ issaro ahuį¹.
Vivekamanuyuttohaį¹,
nipako ca susaį¹vuto;
DhÄremi antimaį¹ dehaį¹,
sammÄsambuddhasÄsane.
Catunnavutito kappe,
tÄresiį¹ yaį¹ narÄsabhaį¹;
Duggatiį¹ nÄbhijÄnÄmi,
taraį¹Äya idaį¹ phalaį¹.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ uttiyo thero imÄ gÄthÄyo abhÄsitthÄti.
UttiyattherassÄpadÄnaį¹ aį¹į¹hamaį¹.