From:

PreviousNext

Therāpadāna

Subhūtivagga

8 Uttiyattheraapadāna

ā€œCandabhāgānadÄ«tÄ«re,

susumāro ahaį¹ tadā;

Sagocarappasutohaį¹,

nadÄ«titthaį¹ agacchahaį¹.

Siddhattho tamhi samaye,

sayambhū aggapuggalo;

Nadiį¹ taritukāmo so,

nadÄ«titthaį¹ upāgami.

Upāgate ca sambuddhe,

ahampi tatthupāgamiį¹;

Upagantvāna sambuddhaį¹,

imaį¹ vācaį¹ udÄ«rayiį¹.

ā€˜AbhirÅ«ha mahāvÄ«ra,

tāressāmi ahaį¹ tuvaį¹;

Pettikaį¹ visayaį¹ mayhaį¹,

anukampa mahāmuniā€™.

Mama uggajjanaį¹ sutvā,

abhirūhi mahāmuni;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

tāresiį¹ lokanāyakaį¹.

Nadiyā pārime tīre,

siddhattho lokanāyako;

Assāsesi mamaį¹ tattha,

amataį¹ pāpuį¹‡issasi.

Tamhā kāyā cavitvāna,

devalokaį¹ āgacchahaį¹;

Dibbasukhaį¹ anubhaviį¹,

accharāhi purakkhato.

SattakkhattuƱca devindo,

devarajjamakāsahaį¹;

TÄ«į¹‡ikkhattuį¹ cakkavattÄ«,

mahiyā issaro ahuį¹.

Vivekamanuyuttohaį¹,

nipako ca susaį¹vuto;

Dhāremi antimaį¹ dehaį¹,

sammāsambuddhasāsane.

Catunnavutito kappe,

tāresiį¹ yaį¹ narāsabhaį¹;

Duggatiį¹ nābhijānāmi,

taraį¹‡Äya idaį¹ phalaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā uttiyo thero imā gāthāyo abhāsitthāti.

Uttiyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext