From:

PreviousNext

Therāpadāna

Kuį¹‡įøadhānavagga

Sāgatattheraapadāna

ā€œSobhito nāma nāmena,

ahosiį¹ brāhmaį¹‡o tadā;

Purakkhato sasissehi,

ārāmaį¹ agamāsahaį¹.

Bhagavā tamhi samaye,

bhikkhusaį¹…ghapurakkhato;

Ārāmadvārā nikkhamma,

aį¹­į¹­hāsi purisuttamo.

Tamaddasāsiį¹ sambuddhaį¹,

dantaį¹ dantapurakkhataį¹;

Sakaį¹ cittaį¹ pasādetvā,

santhaviį¹ lokanāyakaį¹.

Ye keci pādapā sabbe,

mahiyā te virūhare;

Buddhimanto tathā sattā,

ruhanti jinasāsane.

Satthavāhosi sappaƱƱo,

mahesi bahuke jane;

Vipathā uddharitvāna,

pathaį¹ ācikkhase tuvaį¹.

Danto dantaparikiį¹‡į¹‡o,

jhāyī jhānaratehi ca;

Ātāpī pahitattehi,

upasantehi tādibhi.

Alaį¹…kato parisāhi,

puƱƱaƱāį¹‡ehi sobhati;

Pabhā niddhāvate tuyhaį¹,

sūriyodayane yathā.

Pasannacittaį¹ disvāna,

mahesī padumuttaro;

Bhikkhusaį¹…ghe į¹­hito satthā,

imā gāthā abhāsatha.

ā€˜Yo so hāsaį¹ janetvāna,

mamaį¹ kittesi brāhmaį¹‡o;

Kappānaį¹ satasahassaį¹,

devaloke ramissati.

Tusitā hi cavitvāna,

sukkamūlena codito;

Gotamassa bhagavato,

sāsane pabbajissati.

Tena kammena sukatena,

arahattaį¹ labhissati;

Sāgato nāma nāmena,

hessati satthu sāvakoā€™.

Pabbajitvāna kāyena,

pāpakammaį¹ vivajjayiį¹;

VacÄ«duccaritaį¹ hitvā,

ājÄ«vaį¹ parisodhayiį¹.

Evaį¹ viharamānohaį¹,

tejodhātūsu kovido;

Sabbāsave pariƱƱāya,

viharāmi anāsavo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sāgato thero imā gāthāyo abhāsitthāti.

Sāgatattherassāpadānaį¹ dutiyaį¹.
PreviousNext