From:
TherÄpadÄna
Kuį¹įøadhÄnavagga
SÄgatattheraapadÄna
āSobhito nÄma nÄmena,
ahosiį¹ brÄhmaį¹o tadÄ;
Purakkhato sasissehi,
ÄrÄmaį¹ agamÄsahaį¹.
BhagavÄ tamhi samaye,
bhikkhusaį¹
ghapurakkhato;
ÄrÄmadvÄrÄ nikkhamma,
aį¹į¹hÄsi purisuttamo.
TamaddasÄsiį¹ sambuddhaį¹,
dantaį¹ dantapurakkhataį¹;
Sakaį¹ cittaį¹ pasÄdetvÄ,
santhaviį¹ lokanÄyakaį¹.
Ye keci pÄdapÄ sabbe,
mahiyÄ te virÅ«hare;
Buddhimanto tathÄ sattÄ,
ruhanti jinasÄsane.
SatthavÄhosi sappaƱƱo,
mahesi bahuke jane;
VipathÄ uddharitvÄna,
pathaį¹ Äcikkhase tuvaį¹.
Danto dantaparikiį¹į¹o,
jhÄyÄ« jhÄnaratehi ca;
ÄtÄpÄ« pahitattehi,
upasantehi tÄdibhi.
Alaį¹
kato parisÄhi,
puƱƱaƱÄį¹ehi sobhati;
PabhÄ niddhÄvate tuyhaį¹,
sÅ«riyodayane yathÄ.
Pasannacittaį¹ disvÄna,
mahesī padumuttaro;
Bhikkhusaį¹
ghe į¹hito satthÄ,
imÄ gÄthÄ abhÄsatha.
āYo so hÄsaį¹ janetvÄna,
mamaį¹ kittesi brÄhmaį¹o;
KappÄnaį¹ satasahassaį¹,
devaloke ramissati.
TusitÄ hi cavitvÄna,
sukkamūlena codito;
Gotamassa bhagavato,
sÄsane pabbajissati.
Tena kammena sukatena,
arahattaį¹ labhissati;
SÄgato nÄma nÄmena,
hessati satthu sÄvakoā.
PabbajitvÄna kÄyena,
pÄpakammaį¹ vivajjayiį¹;
VacÄ«duccaritaį¹ hitvÄ,
ÄjÄ«vaį¹ parisodhayiį¹.
Evaį¹ viharamÄnohaį¹,
tejodhÄtÅ«su kovido;
SabbÄsave pariƱƱÄya,
viharÄmi anÄsavo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sÄgato thero imÄ gÄthÄyo abhÄsitthÄti.
SÄgatattherassÄpadÄnaį¹ dutiyaį¹.