From:

PreviousNext

Therāpadāna

Kuį¹‡įøadhānavagga

Lasuį¹‡adāyakattheraapadāna

ā€œHimavantassāvidÅ«re,

tāpaso āsahaį¹ tadā;

Lasuį¹‡aį¹ upajÄ«vāmi,

lasuį¹‡aį¹ mayhabhojanaį¹.

Khāriyo pūrayitvāna,

saį¹…ghārāmamagacchahaį¹;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

saį¹…ghassa lasuį¹‡aį¹ adaį¹.

Vipassissa naraggassa,

sāsane niratassahaį¹;

Saį¹…ghassa lasuį¹‡aį¹ datvā,

kappaį¹ saggamhi modahaį¹.

Ekanavutito kappe,

lasuį¹‡aį¹ yamadaį¹ tadā;

Duggatiį¹ nābhijānāmi,

lasuį¹‡assa idaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā lasuį¹‡adāyako thero imā gāthāyo abhāsitthāti.

Lasuį¹‡adāyakattherassāpadānaį¹ sattamaį¹.
PreviousNext