From:

PreviousNext

Therāpadāna

Kuį¹‡įøadhānavagga

Dhammacakkikattheraapadāna

ā€œSiddhatthassa bhagavato,

sīhāsanassa sammukhā;

Dhammacakkaį¹ me į¹­hapitaį¹,

sukataį¹ viƱƱuvaį¹‡į¹‡itaį¹.

Cāruvaį¹‡į¹‡ova sobhāmi,

sayoggabalavāhano;

Parivārenti maį¹ niccaį¹,

anuyantā bahujjanā.

Saį¹­į¹­hitÅ«riyasahassehi,

paricāremahaį¹ sadā;

Parivārena sobhāmi,

puƱƱakammassidaį¹ phalaį¹.

Catunnavutito kappe,

yaį¹ cakkaį¹ į¹­hapayiį¹ ahaį¹;

Duggatiį¹ nābhijānāmi,

dhammacakkassidaį¹ phalaį¹.

Ito ekādase kappe,

aį¹­į¹­hāsiį¹su janādhipā;

Sahassarājanāmena,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā dhammacakkiko thero imā gāthāyo abhāsitthāti.

Dhammacakkikattherassāpadānaį¹ navamaį¹.
PreviousNext