From:

PreviousNext

Therāpadāna

Upālivagga

PaƱcahatthiyattheraapadāna

ā€œSumedho nāma sambuddho,

gacchate antarāpaį¹‡e;

Okkhittacakkhu mitabhāį¹‡Ä«,

satimā saį¹vutindriyo.

PaƱca uppalahatthāni,

āveįø·atthaį¹ ahaį¹su me;

Tena buddhaį¹ apÅ«jesiį¹,

pasanno sehi pāį¹‡ibhi.

Āropitā ca te pupphā,

chadanaį¹ assu satthuno;

Samādhiį¹su mahānāgaį¹,

sissā ācariyaį¹ yathā.

Tiį¹sakappasahassamhi,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito vīsakappasate,

ahesuį¹ paƱca khattiyā;

Hatthiyā nāma nāmena,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā paƱcahatthiyo thero imā gāthāyo abhāsitthāti.

PaƱcahatthiyattherassāpadānaį¹ paƱcamaį¹.
PreviousNext