From:

PreviousNext

Therāpadāna

Upālivagga

Subhaddattheraapadāna

ā€œPadumuttaro lokavidÅ«,

āhutÄ«naį¹ paį¹­iggaho;

Janataį¹ uddharitvāna,

nibbāyati mahāyaso.

Nibbāyante ca sambuddhe,

dasasahassi kampatha;

Janakāyo mahā āsi,

devā sannipatuį¹ tadā.

Candanaį¹ pÅ«rayitvāna,

tagarāmallikāhi ca;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

āropayiį¹ naruttamaį¹.

Mama saį¹…kappamaƱƱāya,

satthā loke anuttaro;

Nipannakova sambuddho,

imā gāthā abhāsatha.

ā€˜Yo me pacchimake kāle,

gandhamālena chādayi;

Tamahaį¹ kittayissāmi,

suį¹‡Ätha mama bhāsato.

Ito cuto ayaį¹ poso,

tusitakāyaį¹ gamissati;

Tattha rajjaį¹ karitvāna,

nimmānaį¹ so gamissati.

Eteneva upāyena,

datvā mālaį¹ varuttamaį¹;

Sakakammābhiraddho so,

sampattiį¹ anubhossati.

Punāpi tusite kāye,

nibbattissatiyaį¹ naro;

Tamhā kāyā cavitvāna,

manussattaį¹ gamissati.

Sakyaputto mahānāgo,

aggo loke sadevake;

Bodhayitvā bahū satte,

nibbāyissati cakkhumā.

Tadā sopagato santo,

sukkamūlena codito;

Upasaį¹…kamma sambuddhaį¹,

paƱhaį¹ pucchissati tadā.

Hāsayitvāna sambuddho,

sabbaĆ±Ć±Å« lokanāyako;

PuƱƱakammaį¹ pariƱƱāya,

saccāni vivarissati.

Āraddho ca ayaį¹ paƱho,

tuį¹­į¹­ho ekaggamānaso;

Satthāraį¹ abhivādetvā,

pabbajjaį¹ yācayissati.

Pasannamānasaį¹ disvā,

sakakammena tositaį¹;

Pabbājessati so buddho,

aggamaggassa kovido.

Vāyamitvānayaį¹ poso,

sammāsambuddhasāsane;

Sabbāsave pariƱƱāya,

nibbāyissatināsavoā€™.

PaƱcamabhāį¹‡avāraį¹.

Pubbakammena saį¹yutto,

ekaggo susamāhito;

Buddhassa oraso putto,

dhammajomhi sunimmito.

Dhammarājaį¹ upagamma,

apucchiį¹ paƱhamuttamaį¹;

Kathayanto ca me paƱhaį¹,

dhammasotaį¹ upānayi.

Tassāhaį¹ dhammamaƱƱāya,

vihāsiį¹ sāsane rato;

Sabbāsave pariƱƱāya,

viharāmi anāsavo.

Satasahassito kappe,

jalajuttamanāyako;

Nibbāyi anupādāno,

dÄ«pova telasaį¹…khayā.

Sattayojanikaį¹ āsi,

thÅ«paƱca ratanāmayaį¹;

Dhajaį¹ tattha apÅ«jesiį¹,

sabbabhaddaį¹ manoramaį¹.

Kassapassa ca buddhassa,

tisso nāmaggasāvako;

Putto me oraso āsi,

dāyādo jinasāsane.

Tassa hīnena manasā,

vācaį¹ bhāsiį¹ abhaddakaį¹;

Tena kammavipākena,

pacchā me āsi bhaddakaį¹.

Upavattane sālavane,

pacchime sayane muni;

Pabbājesi mahāvīro,

hito kāruį¹‡iko jino.

Ajjeva dāni pabbajjā,

ajjeva upasampadā;

Ajjeva parinibbānaį¹,

sammukhā dvipaduttame.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā subhaddo thero imā gāthāyo abhāsitthāti.

Subhaddattherassāpadānaį¹ navamaį¹.
PreviousNext