From:
TherÄpadÄna
BÄ«janivagga
2 Sataraį¹sittheraapadÄna
āUbbiddhaį¹ selamÄruyha,
nisīdi purisuttamo;
PabbatassÄvidÅ«ramhi,
brÄhmaį¹o mantapÄragÅ«.
Upaviį¹į¹haį¹ mahÄvÄ«raį¹,
devadevaį¹ narÄsabhaį¹;
AƱjaliį¹ paggahetvÄna,
santhaviį¹ lokanÄyakaį¹.
āEsa buddho mahÄvÄ«ro,
varadhammappakÄsako;
Jalati aggikhandhova,
bhikkhusaį¹
ghapurakkhato.
MahÄsamuddovakkhubbho,
aį¹į¹avova duruttaro;
MigarÄjÄvasambhÄ«to,
dhammaį¹ deseti cakkhumÄā.
Mama saį¹
kappamaƱƱÄya,
padumuttaranÄyako;
Bhikkhusaį¹
ghe į¹hito satthÄ,
imÄ gÄthÄ abhÄsatha.
āYenÄyaį¹ aƱjalÄ« dinno,
buddhaseį¹į¹ho ca thomito;
Tiį¹sakappasahassÄni,
devarajjaį¹ karissati.
Kappasatasahassamhi,
aį¹
gÄ«rasasanÄmako;
Vivaį¹į¹acchado sambuddho,
uppajjissati tÄvade.
Tassa dhammesu dÄyÄdo,
oraso dhammanimmito;
Sataraį¹sÄ«ti nÄmena,
arahÄ so bhavissatiā.
JÄtiyÄ sattavassohaį¹,
pabbajiį¹ anagÄriyaį¹;
Sataraį¹simhi nÄmena,
pabhÄ niddhÄvate mama.
Maį¹įøape rukkhamÅ«le vÄ,
jhÄyÄ« jhÄnarato ahaį¹;
DhÄremi antimaį¹ dehaį¹,
sammÄsambuddhasÄsane.
Saį¹į¹hikappasahassamhi,
caturo rÄmanÄmakÄ;
SattaratanasampannÄ,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sataraį¹si thero imÄ gÄthÄyo abhÄsitthÄti.
Sataraį¹sittherassÄpadÄnaį¹ dutiyaį¹.