From:

PreviousNext

Therāpadāna

BÄ«janivagga

2 Sataraį¹sittheraapadāna

ā€œUbbiddhaį¹ selamāruyha,

nisīdi purisuttamo;

Pabbatassāvidūramhi,

brāhmaį¹‡o mantapāragÅ«.

Upaviį¹­į¹­haį¹ mahāvÄ«raį¹,

devadevaį¹ narāsabhaį¹;

AƱjaliį¹ paggahetvāna,

santhaviį¹ lokanāyakaį¹.

ā€˜Esa buddho mahāvÄ«ro,

varadhammappakāsako;

Jalati aggikhandhova,

bhikkhusaį¹…ghapurakkhato.

Mahāsamuddovakkhubbho,

aį¹‡į¹‡avova duruttaro;

Migarājāvasambhīto,

dhammaį¹ deseti cakkhumāā€™.

Mama saį¹…kappamaƱƱāya,

padumuttaranāyako;

Bhikkhusaį¹…ghe į¹­hito satthā,

imā gāthā abhāsatha.

ā€˜Yenāyaį¹ aƱjalÄ« dinno,

buddhaseį¹­į¹­ho ca thomito;

Tiį¹sakappasahassāni,

devarajjaį¹ karissati.

Kappasatasahassamhi,

aį¹…gÄ«rasasanāmako;

Vivaį¹­į¹­acchado sambuddho,

uppajjissati tāvade.

Tassa dhammesu dāyādo,

oraso dhammanimmito;

Sataraį¹sÄ«ti nāmena,

arahā so bhavissatiā€™.

Jātiyā sattavassohaį¹,

pabbajiį¹ anagāriyaį¹;

Sataraį¹simhi nāmena,

pabhā niddhāvate mama.

Maį¹‡įøape rukkhamÅ«le vā,

jhāyÄ« jhānarato ahaį¹;

Dhāremi antimaį¹ dehaį¹,

sammāsambuddhasāsane.

Saį¹­į¹­hikappasahassamhi,

caturo rāmanāmakā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sataraį¹si thero imā gāthāyo abhāsitthāti.

Sataraį¹sittherassāpadānaį¹ dutiyaį¹.
PreviousNext