From:
TherÄpadÄna
BÄ«janivagga
5 OpavayhattheraapadÄna
āPadumuttarabuddhassa,
ÄjÄnÄ«yamadÄsahaį¹;
NiyyÄdetvÄna sambuddhe,
agamÄsiį¹ sakaį¹ gharaį¹.
Devalo nÄma nÄmena,
satthuno aggasÄvako;
Varadhammassa dÄyÄdo,
Ägacchi mama santikaį¹.
SapattabhÄro bhagavÄ,
ÄjÄneyyo na kappati;
Tava saį¹
kappamaƱƱÄya,
adhivÄsesi cakkhumÄ.
AgghÄpetvÄ vÄtajavaį¹,
sindhavaį¹ sÄ«ghavÄhanaį¹;
Padumuttarabuddhassa,
khamanÄ«yamadÄsahaį¹.
Yaį¹ yaį¹ yonupapajjÄmi,
devattaį¹ atha mÄnusaį¹;
KhamanÄ«yaį¹ vÄtajavaį¹,
cittaį¹ nibbattate mama.
LÄbhaį¹ tesaį¹ suladdhaį¹va,
ye labhantupasampadaį¹;
Punapi payirupÄseyyaį¹,
buddho loke sace bhave.
Aį¹į¹havÄ«satikkhattuį¹haį¹,
rÄjÄ Äsiį¹ mahabbalo;
CÄturanto vijitÄvÄ«,
jambusaį¹įøassa issaro.
Idaį¹ pacchimakaį¹ mayhaį¹,
carimo vattate bhavo;
Pattosmi acalaį¹ į¹hÄnaį¹,
hitvÄ jayaparÄjayaį¹.
Catutiį¹sasahassamhi,
mahÄtejosi khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ opavayho thero imÄ gÄthÄyo abhÄsitthÄti.
OpavayhattherassÄpadÄnaį¹ paƱcamaį¹.