From:

PreviousNext

Therāpadāna

BÄ«janivagga

5 Opavayhattheraapadāna

ā€œPadumuttarabuddhassa,

ājānÄ«yamadāsahaį¹;

Niyyādetvāna sambuddhe,

agamāsiį¹ sakaį¹ gharaį¹.

Devalo nāma nāmena,

satthuno aggasāvako;

Varadhammassa dāyādo,

āgacchi mama santikaį¹.

Sapattabhāro bhagavā,

ājāneyyo na kappati;

Tava saį¹…kappamaƱƱāya,

adhivāsesi cakkhumā.

Agghāpetvā vātajavaį¹,

sindhavaį¹ sÄ«ghavāhanaį¹;

Padumuttarabuddhassa,

khamanÄ«yamadāsahaį¹.

Yaį¹ yaį¹ yonupapajjāmi,

devattaį¹ atha mānusaį¹;

KhamanÄ«yaį¹ vātajavaį¹,

cittaį¹ nibbattate mama.

Lābhaį¹ tesaį¹ suladdhaį¹va,

ye labhantupasampadaį¹;

Punapi payirupāseyyaį¹,

buddho loke sace bhave.

Aį¹­į¹­havÄ«satikkhattuį¹haį¹,

rājā āsiį¹ mahabbalo;

Cāturanto vijitāvī,

jambusaį¹‡įøassa issaro.

Idaį¹ pacchimakaį¹ mayhaį¹,

carimo vattate bhavo;

Pattosmi acalaį¹ į¹­hānaį¹,

hitvā jayaparājayaį¹.

Catutiį¹sasahassamhi,

mahātejosi khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā opavayho thero imā gāthāyo abhāsitthāti.

Opavayhattherassāpadānaį¹ paƱcamaį¹.
PreviousNext