From:

PreviousNext

Therāpadāna

BÄ«janivagga

Asanabodhiyattheraapadāna

ā€œJātiyā sattavassohaį¹,

addasaį¹ lokanāyakaį¹;

Pasannacitto sumano,

upagacchiį¹ naruttamaį¹.

Tissassāhaį¹ bhagavato,

lokajeį¹­į¹­hassa tādino;

Haį¹­į¹­ho haį¹­į¹­hena cittena,

ropayiį¹ bodhimuttamaį¹.

Asano nāmadheyyena,

dharaį¹‡Ä«ruhapādapo;

PaƱcavasse paricariį¹,

asanaį¹ bodhimuttamaį¹.

Pupphitaį¹ pādapaį¹ disvā,

abbhutaį¹ lomahaį¹sanaį¹;

Sakaį¹ kammaį¹ pakittento,

buddhaseį¹­į¹­haį¹ upāgamiį¹.

Tisso tadā so sambuddho,

sayambhū aggapuggalo;

Bhikkhusaį¹…ghe nisÄ«ditvā,

imā gāthā abhāsatha.

ā€˜Yenāyaį¹ ropitā bodhi,

buddhapūjā ca sakkatā;

Tamahaį¹ kittayissāmi,

suį¹‡Ätha mama bhāsato.

Tiį¹sakappāni devesu,

devarajjaį¹ karissati;

Catusaį¹­į¹­hi cakkhattuį¹ so,

cakkavattī bhavissati.

Tusitā hi cavitvāna,

sukkamūlena codito;

Dve sampattī anubhotvā,

manussatte ramissati.

Padhānapahitatto so,

upasanto nirūpadhi;

Sabbāsave pariƱƱāya,

nibbāyissatināsavoā€™.

Vivekamanuyuttohaį¹,

upasanto nirūpadhi;

Nāgova bandhanaį¹ chetvā,

viharāmi anāsavo.

Dvenavute ito kappe,

bodhiį¹ ropesahaį¹ tadā;

Duggatiį¹ nābhijānāmi,

bodhiropassidaį¹ phalaį¹.

Catusattatito kappe,

daį¹‡įøasenoti vissuto;

Sattaratanasampanno,

cakkavattÄ« tadā ahuį¹.

Tesattatimhito kappe,

sattāhesuį¹ mahÄ«patÄ«;

Samantanemināmena,

rājāno cakkavattino.

Paį¹‡į¹‡avÄ«satito kappe,

puį¹‡į¹‡ako nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā asanabodhiyo thero imā gāthāyo abhāsitthāti.

Asanabodhiyattherassāpadānaį¹ dasamaį¹.

BÄ«janivaggo chaį¹­į¹­ho.

Tassuddānaį¹

BÄ«janÄ« sataraį¹sÄ« ca,

sayanodakivāhiyo;

Parivāro padīpaƱca,

dhajo padumapūjako;

Bodhi ca dasamo vutto,

gāthā dvenavuti tathā.
PreviousNext