From:
TherÄpadÄna
BÄ«janivagga
AsanabodhiyattheraapadÄna
āJÄtiyÄ sattavassohaį¹,
addasaį¹ lokanÄyakaį¹;
Pasannacitto sumano,
upagacchiį¹ naruttamaį¹.
TissassÄhaį¹ bhagavato,
lokajeį¹į¹hassa tÄdino;
Haį¹į¹ho haį¹į¹hena cittena,
ropayiį¹ bodhimuttamaį¹.
Asano nÄmadheyyena,
dharaį¹Ä«ruhapÄdapo;
PaƱcavasse paricariį¹,
asanaį¹ bodhimuttamaį¹.
Pupphitaį¹ pÄdapaį¹ disvÄ,
abbhutaį¹ lomahaį¹sanaį¹;
Sakaį¹ kammaį¹ pakittento,
buddhaseį¹į¹haį¹ upÄgamiį¹.
Tisso tadÄ so sambuddho,
sayambhū aggapuggalo;
Bhikkhusaį¹
ghe nisÄ«ditvÄ,
imÄ gÄthÄ abhÄsatha.
āYenÄyaį¹ ropitÄ bodhi,
buddhapÅ«jÄ ca sakkatÄ;
Tamahaį¹ kittayissÄmi,
suį¹Ätha mama bhÄsato.
Tiį¹sakappÄni devesu,
devarajjaį¹ karissati;
Catusaį¹į¹hi cakkhattuį¹ so,
cakkavattī bhavissati.
TusitÄ hi cavitvÄna,
sukkamūlena codito;
Dve sampattÄ« anubhotvÄ,
manussatte ramissati.
PadhÄnapahitatto so,
upasanto nirūpadhi;
SabbÄsave pariƱƱÄya,
nibbÄyissatinÄsavoā.
Vivekamanuyuttohaį¹,
upasanto nirūpadhi;
NÄgova bandhanaį¹ chetvÄ,
viharÄmi anÄsavo.
Dvenavute ito kappe,
bodhiį¹ ropesahaį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
bodhiropassidaį¹ phalaį¹.
Catusattatito kappe,
daį¹įøasenoti vissuto;
Sattaratanasampanno,
cakkavattÄ« tadÄ ahuį¹.
Tesattatimhito kappe,
sattÄhesuį¹ mahÄ«patÄ«;
SamantaneminÄmena,
rÄjÄno cakkavattino.
Paį¹į¹avÄ«satito kappe,
puį¹į¹ako nÄma khattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ asanabodhiyo thero imÄ gÄthÄyo abhÄsitthÄti.
AsanabodhiyattherassÄpadÄnaį¹ dasamaį¹.
BÄ«janivaggo chaį¹į¹ho.
TassuddÄnaį¹
BÄ«janÄ« sataraį¹sÄ« ca,
sayanodakivÄhiyo;
ParivÄro padÄ«paƱca,
dhajo padumapūjako;
Bodhi ca dasamo vutto,
gÄthÄ dvenavuti tathÄ.