From:

PreviousNext

Therāpadāna

Sakacintaniyavagga

Paccāgamaniyattheraapadāna

ā€œSindhuyā nadiyā tÄ«re,

cakkavāko ahaį¹ tadā;

Suddhasevālabhakkhohaį¹,

pāpesu ca susaƱƱato.

Addasaį¹ virajaį¹ buddhaį¹,

gacchantaį¹ anilaƱjase;

Tuį¹‡įøena sālaį¹ paggayha,

vipassissābhiropayiį¹.

Yassa saddhā tathāgate,

acalā supatiį¹­į¹­hitā;

Tena cittappasādena,

duggatiį¹ so na gacchati.

Svāgataį¹ vata me āsi,

buddhaseį¹­į¹­hassa santike;

Vihaį¹…gamena santena,

subÄ«jaį¹ ropitaį¹ mayā.

Ekanavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Sucārudassanā nāma,

aį¹­į¹­hete ekanāmakā;

Kappe sattarase āsuį¹,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā paccāgamaniyo thero imā gāthāyo abhāsitthāti.

Paccāgamaniyattherassāpadānaį¹ tatiyaį¹.
PreviousNext