From:

PreviousNext

Therāpadāna

Sakacintaniyavagga

Parappasādakattheraapadāna

ā€œUsabhaį¹ pavaraį¹ vÄ«raį¹,

Mahesiį¹ vijitāvinaį¹;

Suvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Ko disvā nappasīdati.

Himavāvāparimeyyo,

sāgarova duruttaro;

Tatheva jhānaį¹ buddhassa,

ko disvā nappasīdati.

Vasudhā yathāppameyyā,

cittā vanavaį¹­aį¹sakā;

Tatheva sÄ«laį¹ buddhassa,

ko disvā nappasīdati.

AnilaƱjasāsaį¹…khubbho,

yathākāso asaį¹…khiyo;

Tatheva Ʊāį¹‡aį¹ buddhassa,

ko disvā nappasīdati.

Imāhi catugāthāhi,

brāhmaį¹‡o senasavhayo;

Buddhaseį¹­į¹­haį¹ thavitvāna,

siddhatthaį¹ aparājitaį¹.

Catunnavutikappāni,

duggatiį¹ nupapajjatha;

Sugatiį¹ sukhasampattiį¹,

anubhosimanappakaį¹.

Catunnavutito kappe,

thavitvā lokanāyakaį¹;

Duggatiį¹ nābhijānāmi,

thomanāya idaį¹ phalaį¹.

Cātuddasamhi kappamhi,

caturo āsumuggatā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā parappasādako thero imā gāthāyo abhāsitthāti.

Parappasādakattherassāpadānaį¹ catutthaį¹.
PreviousNext