From:

PreviousNext

Therāpadāna

Sakacintaniyavagga

Sucintitattheraapadāna

ā€œGiriduggacaro āsiį¹,

abhijātova kesarī;

Migasaį¹…ghaį¹ vadhitvāna,

jīvāmi pabbatantare.

Atthadassī tu bhagavā,

sabbaĆ±Ć±Å« vadataį¹ varo;

Mamuddharitukāmo so,

āgacchi pabbatuttamaį¹.

PasadaƱca migaį¹ hantvā,

bhakkhituį¹ samupāgamiį¹;

Bhagavā tamhi samaye,

bhikkhamāno upāgami.

Varamaį¹sāni paggayha,

adāsiį¹ tassa satthuno;

Anumodi mahāvīro,

nibbāpento mamaį¹ tadā.

Tena cittappasādena,

giriduggaį¹ pavisiį¹ ahaį¹;

PÄ«tiį¹ uppādayitvāna,

tattha kālaį¹…kato ahaį¹.

Etena maį¹sadānena,

cittassa paį¹‡idhÄ«hi ca;

Pannarase kappasate,

devaloke ramiį¹ ahaį¹.

Avasesesu kappesu,

kusalaį¹ cintitaį¹ mayā;

Teneva maį¹sadānena,

buddhānussaraį¹‡ena ca.

Aį¹­į¹­hattiį¹samhi kappamhi,

aį¹­į¹­ha dÄ«ghāyunāmakā;

Saį¹­į¹­himhito kappasate,

duve varuį¹‡anāmakā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sucintito thero imā gāthāyo abhāsitthāti.

Sucintitattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext