From:

PreviousNext

Therāpadāna

Sakacintaniyavagga

Ambadāyakattheraapadāna

ā€œAnomadassÄ« bhagavā,

nisinno pabbatantare;

Mettāya aphari loke,

appamāį¹‡e nirÅ«padhi.

Kapi ahaį¹ tadā āsiį¹,

himavante naguttame;

Disvā anomadassiį¹ taį¹,

buddhe cittaį¹ pasādayiį¹.

Avidūre himavantassa,

ambāsuį¹ phalino tadā;

Tato pakkaį¹ gahetvāna,

ambaį¹ samadhukaį¹ adaį¹.

Taį¹ me buddho viyākāsi,

anomadassī mahāmuni;

Iminā madhudānena,

ambadānena cÅ«bhayaį¹.

SattapaƱƱāsakappamhi,

devaloke ramissati;

Avasesesu kappesu,

vokiį¹‡į¹‡aį¹ saį¹sarissati.

Khepetvā pāpakaį¹ kammaį¹,

paripakkāya buddhiyā;

Vinipātamagantvāna,

kilese jhāpayissati.

Damena uttamenāhaį¹,

damitomhi mahesinā;

Pattomhi acalaį¹ į¹­hānaį¹,

hitvā jayaparājayaį¹.

Sattasattatikappasate,

ambaį¹­į¹­hajasanāmakā;

Catuddasa te rājāno,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ambadāyako thero imā gāthāyo abhāsitthāti.

Ambadāyakattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext