From:

PreviousNext

Therāpadāna

Sakacintaniyavagga

Pupphacaį¹…koį¹­iyattheraapadāna

ā€œAbhÄ«tarÅ«paį¹ sÄ«haį¹va,

garuįø·aggaį¹va pakkhinaį¹;

ByagghÅ«sabhaį¹va pavaraį¹,

abhijātaį¹va kesariį¹.

Sikhiį¹ tilokasaraį¹‡aį¹,

anejaį¹ aparājitaį¹;

Nisinnaį¹ samaį¹‡Änaggaį¹,

bhikkhusaį¹…ghapurakkhataį¹.

Caį¹…koį¹­ake į¹­hapetvāna,

anojaį¹ pupphamuttamaį¹;

Saha caį¹…koį¹­akeneva,

buddhaseį¹­į¹­haį¹ samokiriį¹.

Tena cittappasādena,

dvipadinda narāsabha;

Pattomhi acalaį¹ į¹­hānaį¹,

hitvā jayaparājayaį¹.

Ekattiį¹se ito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Sampuį¹‡į¹‡e tiį¹sakappamhi,

devabhūtisanāmakā;

Sattaratanasampannā,

paƱcāsuį¹ cakkavattino.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pupphacaį¹…koį¹­iyo thero imā gāthāyo abhāsitthāti.

Pupphacaį¹…koį¹­iyattherassāpadānaį¹ dasamaį¹.

Sakacintaniyavaggo sattamo.

Tassuddānaį¹

Sakacintī avopupphī,

sapaccāgamanena ca;

Parappasādī bhisado,

sucinti vatthadāyako.

Ambadāyī ca sumano,

pupphacaį¹…koį¹­akÄ«pi ca;

Gāthekasattati vuttā,

gaį¹‡itā atthadassibhi.
PreviousNext