From:
TherÄpadÄna
Sakacintaniyavagga
Pupphacaį¹
koį¹iyattheraapadÄna
āAbhÄ«tarÅ«paį¹ sÄ«haį¹va,
garuįø·aggaį¹va pakkhinaį¹;
ByagghÅ«sabhaį¹va pavaraį¹,
abhijÄtaį¹va kesariį¹.
Sikhiį¹ tilokasaraį¹aį¹,
anejaį¹ aparÄjitaį¹;
Nisinnaį¹ samaį¹Änaggaį¹,
bhikkhusaį¹
ghapurakkhataį¹.
Caį¹
koį¹ake į¹hapetvÄna,
anojaį¹ pupphamuttamaį¹;
Saha caį¹
koį¹akeneva,
buddhaseį¹į¹haį¹ samokiriį¹.
Tena cittappasÄdena,
dvipadinda narÄsabha;
Pattomhi acalaį¹ į¹hÄnaį¹,
hitvÄ jayaparÄjayaį¹.
Ekattiį¹se ito kappe,
yaį¹ kammamakariį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Sampuį¹į¹e tiį¹sakappamhi,
devabhÅ«tisanÄmakÄ;
SattaratanasampannÄ,
paƱcÄsuį¹ cakkavattino.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ pupphacaį¹
koį¹iyo thero imÄ gÄthÄyo abhÄsitthÄti.
Pupphacaį¹
koį¹iyattherassÄpadÄnaį¹ dasamaį¹.
Sakacintaniyavaggo sattamo.
TassuddÄnaį¹
Sakacintī avopupphī,
sapaccÄgamanena ca;
ParappasÄdÄ« bhisado,
sucinti vatthadÄyako.
AmbadÄyÄ« ca sumano,
pupphacaį¹
koį¹akÄ«pi ca;
GÄthekasattati vuttÄ,
gaį¹itÄ atthadassibhi.