From:

PreviousNext

Therāpadāna

Nāgasamālavagga

Nāgasamālattheraapadāna

ā€œÄ€pāį¹­aliį¹ ahaį¹ pupphaį¹,

ujjhitaį¹ sumahāpathe;

ThÅ«pamhi abhiropesiį¹,

sikhino lokabandhuno.

Ekattiį¹se ito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

thÅ«papÅ«jāyidaį¹ phalaį¹.

Ito pannarase kappe,

bhūmiyo nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā nāgasamālo thero imā gāthāyo abhāsitthāti.

Nāgasamālattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext