From:
TherÄpadÄna
NÄgasamÄlavagga
6 Tiį¹asantharadÄyakattheraapadÄna
āHimavantassÄvidÅ«re,
mahÄjÄtassaro ahu;
Satapattehi saƱchanno,
nÄnÄsakuį¹amÄlayo.
Tamhi nhatvÄ ca pitvÄ ca,
avidÅ«re vasÄmahaį¹;
Addasaį¹ samaį¹Änaggaį¹,
gacchantaį¹ anilaƱjase.
Mama saį¹
kappamaƱƱÄya,
satthÄ loke anuttaro;
Abbhato oruhitvÄna,
bhÅ«miyaį¹į¹hÄsi tÄvade.
VisÄį¹ena tiį¹aį¹ gayha,
nisÄ«danamadÄsahaį¹;
NisÄ«di bhagavÄ tattha,
tisso lokagganÄyako.
Sakaį¹ cittaį¹ pasÄdetvÄ,
avandi lokanÄyakaį¹;
Paį¹ikuį¹iko apasakkiį¹,
nijjhÄyanto mahÄmuniį¹.
Tena cittappasÄdena,
nimmÄnaį¹ upapajjahaį¹;
Duggatiį¹ nÄbhijÄnÄmi,
santharassa idaį¹ phalaį¹.
Ito dutiyake kappe,
miga sammatakhattiyo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ tiį¹asantharadÄyako thero imÄ gÄthÄyo abhÄsitthÄti.
Tiį¹asantharadÄyakattherassÄpadÄnaį¹ chaį¹į¹haį¹.