From:

PreviousNext

Therāpadāna

Nāgasamālavagga

6 Tiį¹‡asantharadāyakattheraapadāna

ā€œHimavantassāvidÅ«re,

mahājātassaro ahu;

Satapattehi saƱchanno,

nānāsakuį¹‡amālayo.

Tamhi nhatvā ca pitvā ca,

avidÅ«re vasāmahaį¹;

Addasaį¹ samaį¹‡Änaggaį¹,

gacchantaį¹ anilaƱjase.

Mama saį¹…kappamaƱƱāya,

satthā loke anuttaro;

Abbhato oruhitvāna,

bhÅ«miyaį¹į¹­hāsi tāvade.

Visāį¹‡ena tiį¹‡aį¹ gayha,

nisÄ«danamadāsahaį¹;

Nisīdi bhagavā tattha,

tisso lokagganāyako.

Sakaį¹ cittaį¹ pasādetvā,

avandi lokanāyakaį¹;

Paį¹­ikuį¹­iko apasakkiį¹,

nijjhāyanto mahāmuniį¹.

Tena cittappasādena,

nimmānaį¹ upapajjahaį¹;

Duggatiį¹ nābhijānāmi,

santharassa idaį¹ phalaį¹.

Ito dutiyake kappe,

miga sammatakhattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tiį¹‡asantharadāyako thero imā gāthāyo abhāsitthāti.

Tiį¹‡asantharadāyakattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext