From:

PreviousNext

Therāpadāna

Nāgasamālavagga

Pāį¹­alipupphiyattheraapadāna

ā€œSuvaį¹‡į¹‡avaį¹‡į¹‡aį¹ sambuddhaį¹,

Gacchantaį¹ antarāpaį¹‡e;

KaƱcanagghiyasaį¹…kāsaį¹,

Bāttiį¹savaralakkhaį¹‡aį¹.

Seį¹­į¹­hiputto tadā āsiį¹,

sukhumālo sukhedhito;

Ucchaį¹…ge pāį¹­alipupphaį¹,

katvāna abhisaį¹hariį¹.

Haį¹­į¹­ho haį¹­į¹­hena cittena,

pupphehi abhipÅ«jayiį¹;

Tissaį¹ lokaviduį¹ nāthaį¹,

naradevaį¹ namassahaį¹.

Dvenavute ito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

pupphapÅ«jāyidaį¹ phalaį¹.

Ito tesaį¹­į¹­hikappamhi,

abhisammatanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pāį¹­alipupphiyo thero imā gāthāyo abhāsitthāti.

Pāį¹­alipupphiyattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext