From:

PreviousNext

Therāpadāna

Timiravagga

Timirapupphiyattheraapadāna

ā€œCandabhāgānadÄ«tÄ«re,

anusotaį¹ vajāmahaį¹;

Nisinnaį¹ samaį¹‡aį¹ disvā,

vippasannamanāvilaį¹.

Tattha cittaį¹ pasādetvā,

evaį¹ cintesahaį¹ tadā;

Tārayissati tiį¹‡į¹‡oyaį¹,

dantoyaį¹ damayissati.

Assāsissati assattho,

santo ca samayissati;

Mocayissati mutto ca,

nibbāpessati nibbuto.

Evāhaį¹ cintayitvāna,

siddhatthassa mahesino;

Gahetvā timirapupphaį¹,

matthake okiriį¹ ahaį¹.

AƱjaliį¹ paggahetvāna,

katvā ca naį¹ padakkhiį¹‡aį¹;

Vanditvā satthuno pāde,

pakkāmiį¹ aparaį¹ disaį¹.

Aciraį¹ gatamattaį¹ maį¹,

migarājā viheį¹­hayi;

Papātamanugacchanto,

tattheva papatiį¹ ahaį¹.

Catunnavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

pupphapÅ«jāyidaį¹ phalaį¹.

ChappaƱƱāsamhi kappamhi,

sattevāsuį¹ mahāyasā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā timirapupphiyo thero imā gāthāyo abhāsitthāti.

Timirapupphiyattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext