From:
TherÄpadÄna
Timiravagga
AdhopupphiyattheraapadÄna
āAbhibhÅ« nÄma so bhikkhu,
sikhino aggasÄvako;
MahÄnubhÄvo tevijjo,
himavantaį¹ upÄgami.
Ahampi himavantamhi,
ramaį¹Ä«yassame isi;
VasÄmi appamaƱƱÄsu,
iddhÄ«su ca tadÄ vasÄ«.
PakkhijÄto viyÄkÄse,
pabbataį¹ adhivatthayiį¹;
Adhopupphaį¹ gahetvÄna,
Ägacchiį¹ pabbataį¹ ahaį¹.
Satta pupphÄni gaį¹hitvÄ,
matthake okiriį¹ ahaį¹;
Älokite ca vÄ«rena,
pakkÄmiį¹ pÄcinÄmukho.
ÄvÄsaį¹ abhisambhosiį¹,
patvÄna assamaį¹ ahaį¹;
KhÄribhÄraį¹ gahetvÄna,
pÄyÄsiį¹ pabbatantaraį¹.
Ajagaro maį¹ pÄ«įø·esi,
ghorarūpo mahabbalo;
Pubbakammaį¹ saritvÄna,
tattha kÄlaį¹
kato ahaį¹.
Ekattiį¹se ito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
pupphapÅ«jÄyidaį¹ phalaį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ adhopupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
AdhopupphiyattherassÄpadÄnaį¹ catutthaį¹.