From:

PreviousNext

Therāpadāna

Timiravagga

Adhopupphiyattheraapadāna

ā€œAbhibhÅ« nāma so bhikkhu,

sikhino aggasāvako;

Mahānubhāvo tevijjo,

himavantaį¹ upāgami.

Ahampi himavantamhi,

ramaį¹‡Ä«yassame isi;

Vasāmi appamaƱƱāsu,

iddhīsu ca tadā vasī.

Pakkhijāto viyākāse,

pabbataį¹ adhivatthayiį¹;

Adhopupphaį¹ gahetvāna,

āgacchiį¹ pabbataį¹ ahaį¹.

Satta pupphāni gaį¹‡hitvā,

matthake okiriį¹ ahaį¹;

Ālokite ca vīrena,

pakkāmiį¹ pācināmukho.

Āvāsaį¹ abhisambhosiį¹,

patvāna assamaį¹ ahaį¹;

Khāribhāraį¹ gahetvāna,

pāyāsiį¹ pabbatantaraį¹.

Ajagaro maį¹ pÄ«įø·esi,

ghorarūpo mahabbalo;

Pubbakammaį¹ saritvāna,

tattha kālaį¹…kato ahaį¹.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

pupphapÅ«jāyidaį¹ phalaį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā adhopupphiyo thero imā gāthāyo abhāsitthāti.

Adhopupphiyattherassāpadānaį¹ catutthaį¹.
PreviousNext