From:

PreviousNext

Therāpadāna

Timiravagga

Padumapupphiyattheraapadāna

ā€œPokkharavanaį¹ paviį¹­į¹­ho,

BhaƱjanto padumānihaį¹;

Tatthaddasaį¹ phussaį¹ buddhaį¹,

Bāttiį¹savaralakkhaį¹‡aį¹.

Padumapupphaį¹ gahetvāna,

ākāse ukkhipiį¹ ahaį¹;

Pāpakammaį¹ saritvāna,

pabbajiį¹ anagāriyaį¹.

Pabbajitvāna kāyena,

manasā saį¹vutena ca;

VacÄ«duccaritaį¹ hitvā,

ājÄ«vaį¹ parisodhayiį¹.

Dvenavute ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Padumābhāsanāmā ca,

aį¹­į¹­hārasa mahÄ«patÄ«;

Aį¹­į¹­hārasesu kappesu,

aį¹­į¹­hatālÄ«samāsisuį¹.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā padumapupphiyo thero imā gāthāyo abhāsitthāti.

Padumapupphiyattherassāpadānaį¹ dasamaį¹.

Timiravaggo navamo.

Tassuddānaį¹

Timiranaį¹…galÄ«puppha,

nippannaƱjaliko adho;

Dve raį¹sisaƱƱī phalado,

saddasaƱƱī ca secako;

Padmapupphī ca gāthāyo,

chappaƱƱāsa pakittitā.
PreviousNext