From:
TherÄpadÄna
Timiravagga
PadumapupphiyattheraapadÄna
āPokkharavanaį¹ paviį¹į¹ho,
BhaƱjanto padumÄnihaį¹;
Tatthaddasaį¹ phussaį¹ buddhaį¹,
BÄttiį¹savaralakkhaį¹aį¹.
Padumapupphaį¹ gahetvÄna,
ÄkÄse ukkhipiį¹ ahaį¹;
PÄpakammaį¹ saritvÄna,
pabbajiį¹ anagÄriyaį¹.
PabbajitvÄna kÄyena,
manasÄ saį¹vutena ca;
VacÄ«duccaritaį¹ hitvÄ,
ÄjÄ«vaį¹ parisodhayiį¹.
Dvenavute ito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
PadumÄbhÄsanÄmÄ ca,
aį¹į¹hÄrasa mahÄ«patÄ«;
Aį¹į¹hÄrasesu kappesu,
aį¹į¹hatÄlÄ«samÄsisuį¹.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ padumapupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
PadumapupphiyattherassÄpadÄnaį¹ dasamaį¹.
Timiravaggo navamo.
TassuddÄnaį¹
Timiranaį¹
galīpuppha,
nippannaƱjaliko adho;
Dve raį¹sisaƱƱī phalado,
saddasaƱƱī ca secako;
PadmapupphÄ« ca gÄthÄyo,
chappaƱƱÄsa pakittitÄ.