From:

PreviousNext

Therāpadāna

Sudhāvagga

Gandhamāliyattheraapadāna

ā€œSiddhatthassa bhagavato,

gandhathÅ«paį¹ akāsahaį¹;

Sumanehi paį¹­icchannaį¹,

buddhānucchavikaį¹ kataį¹.

KaƱcanagghiyasaį¹…kāsaį¹,

buddhaį¹ lokagganāyakaį¹;

IndÄ«varaį¹va jalitaį¹,

ādittaį¹va hutāsanaį¹.

ByagghÅ«sabhaį¹va pavaraį¹,

abhijātaį¹va kesariį¹;

Nisinnaį¹ samaį¹‡Änaggaį¹,

bhikkhusaį¹…ghapurakkhataį¹.

Vanditvā satthuno pāde,

pakkāmiį¹ uttarāmukho;

Catunnavutito kappe,

gandhamālaį¹ yato adaį¹.

Buddhe katassa kārassa,

phalenāhaį¹ visesato;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Cattārīsamhi ekūne,

kappe āsiį¹su soįø·asa;

Devagandhasanāmā te,

rājāno cakkavattino.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā gandhamāliyo thero imā gāthāyo abhāsitthāti.

Gandhamāliyattherassāpadānaį¹ paƱcamaį¹.
PreviousNext