From:

PreviousNext

Therāpadāna

Bhikkhadāyivagga

Muį¹­į¹­hipupphiyattheraapadāna

ā€œSudassanoti nāmena,

mālākāro ahaį¹ tadā;

Addasaį¹ virajaį¹ buddhaį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹.

Jātipupphaį¹ gahetvāna,

pÅ«jayiį¹ padumuttaraį¹;

Visuddhacakkhu sumano,

dibbacakkhuį¹ samajjhagaį¹.

Etissā pupphapūjāya,

cittassa paį¹‡idhÄ«hi ca;

Kappānaį¹ satasahassaį¹,

duggatiį¹ nupapajjahaį¹.

Soįø·asāsiį¹su rājāno,

devuttarasanāmakā;

Chattiį¹samhi ito kappe,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā muį¹­į¹­hipupphiyo thero imā gāthāyo abhāsitthāti.

Muį¹­į¹­hipupphiyattherassāpadānaį¹ paƱcamaį¹.
PreviousNext