From:
TherÄpadÄna
MahÄparivÄravagga
EkÄsaniyattheraapadÄna
āVaruį¹o nÄma nÄmena,
devarÄjÄ ahaį¹ tadÄ;
Upaį¹į¹hahesiį¹ sambuddhaį¹,
sayoggabalavÄhano.
Nibbute lokanÄthamhi,
atthadassīnaruttame;
TÅ«riyaį¹ sabbamÄdÄya,
agamaį¹ bodhimuttamaį¹.
VÄditena ca naccena,
sammatÄįø·asamÄhito;
SammukhÄ viya sambuddhaį¹,
upaį¹į¹hiį¹ bodhimuttamaį¹.
Upaį¹į¹hahitvÄ taį¹ bodhiį¹,
dharaį¹Ä«ruhapÄdapaį¹;
Pallaį¹
kaį¹ ÄbhujitvÄna,
tattha kÄlaį¹
kato ahaį¹.
SakakammÄbhiraddhohaį¹,
pasanno bodhimuttame;
Tena cittappasÄdena,
nimmÄnaį¹ upapajjahaį¹.
Saį¹į¹hitÅ«riyasahassÄni,
parivÄrenti maį¹ sadÄ;
Manussesu ca devesu,
vattamÄnaį¹ bhavÄbhave.
TividhaggÄ« nibbutÄ mayhaį¹,
bhavÄ sabbe samÅ«hatÄ;
DhÄremi antimaį¹ dehaį¹,
sammÄsambuddhasÄsane.
SubÄhÅ« nÄma nÄmena,
catuttiį¹sÄsu khattiyÄ;
SattaratanasampannÄ,
paƱcakappasate ito.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ ekÄsaniyo thero imÄ gÄthÄyo abhÄsitthÄti.
EkÄsaniyattherassÄpadÄnaį¹ catutthaį¹.