From:

PreviousNext

Therāpadāna

Mahāparivāravagga

Ekāsaniyattheraapadāna

ā€œVaruį¹‡o nāma nāmena,

devarājā ahaį¹ tadā;

Upaį¹­į¹­hahesiį¹ sambuddhaį¹,

sayoggabalavāhano.

Nibbute lokanāthamhi,

atthadassīnaruttame;

TÅ«riyaį¹ sabbamādāya,

agamaį¹ bodhimuttamaį¹.

Vāditena ca naccena,

sammatāįø·asamāhito;

Sammukhā viya sambuddhaį¹,

upaį¹­į¹­hiį¹ bodhimuttamaį¹.

Upaį¹­į¹­hahitvā taį¹ bodhiį¹,

dharaį¹‡Ä«ruhapādapaį¹;

Pallaį¹…kaį¹ ābhujitvāna,

tattha kālaį¹…kato ahaį¹.

Sakakammābhiraddhohaį¹,

pasanno bodhimuttame;

Tena cittappasādena,

nimmānaį¹ upapajjahaį¹.

Saį¹­į¹­hitÅ«riyasahassāni,

parivārenti maį¹ sadā;

Manussesu ca devesu,

vattamānaį¹ bhavābhave.

TividhaggÄ« nibbutā mayhaį¹,

bhavā sabbe samūhatā;

Dhāremi antimaį¹ dehaį¹,

sammāsambuddhasāsane.

Subāhū nāma nāmena,

catuttiį¹sāsu khattiyā;

Sattaratanasampannā,

paƱcakappasate ito.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā ekāsaniyo thero imā gāthāyo abhāsitthāti.

Ekāsaniyattherassāpadānaį¹ catutthaį¹.
PreviousNext