From:

PreviousNext

Therāpadāna

Mahāparivāravagga

Suvaį¹‡į¹‡apupphiyattheraapadāna

ā€œVipassÄ« nāma bhagavā,

lokajeį¹­į¹­ho narāsabho;

Nisinno janakāyassa,

desesi amataį¹ padaį¹.

Tassāhaį¹ dhammaį¹ sutvāna,

dvipadindassa tādino;

Soį¹‡į¹‡apupphāni cattāri,

buddhassa abhiropayiį¹.

Suvaį¹‡į¹‡acchadanaį¹ āsi,

yāvatā parisā tadā;

Buddhābhā ca suvaį¹‡į¹‡Äbhā,

āloko vipulo ahu.

Udaggacitto sumano,

vedajāto kataƱjalī;

VittisaƱjanano tesaį¹,

diį¹­į¹­hadhammasukhāvaho.

Āyācitvāna sambuddhaį¹,

vanditvāna ca subbataį¹;

Pāmojjaį¹ janayitvāna,

sakaį¹ bhavanupāgamiį¹.

Bhavane upaviį¹­į¹­hohaį¹,

buddhaseį¹­į¹­haį¹ anussariį¹;

Tena cittappasādena,

tusitaį¹ upapajjahaį¹.

Ekanavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Soįø·asāsiį¹su rājāno,

nemisammatanāmakā;

Tetālīse ito kappe,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā suvaį¹‡į¹‡apupphiyo thero imā gāthāyo abhāsitthāti.

Suvaį¹‡į¹‡apupphiyattherassāpadānaį¹ paƱcamaį¹.
PreviousNext