From:
TherÄpadÄna
MahÄparivÄravagga
Suvaį¹į¹apupphiyattheraapadÄna
āVipassÄ« nÄma bhagavÄ,
lokajeį¹į¹ho narÄsabho;
Nisinno janakÄyassa,
desesi amataį¹ padaį¹.
TassÄhaį¹ dhammaį¹ sutvÄna,
dvipadindassa tÄdino;
Soį¹į¹apupphÄni cattÄri,
buddhassa abhiropayiį¹.
Suvaį¹į¹acchadanaį¹ Äsi,
yÄvatÄ parisÄ tadÄ;
BuddhÄbhÄ ca suvaį¹į¹ÄbhÄ,
Äloko vipulo ahu.
Udaggacitto sumano,
vedajÄto kataƱjalÄ«;
VittisaƱjanano tesaį¹,
diį¹į¹hadhammasukhÄvaho.
ÄyÄcitvÄna sambuddhaį¹,
vanditvÄna ca subbataį¹;
PÄmojjaį¹ janayitvÄna,
sakaį¹ bhavanupÄgamiį¹.
Bhavane upaviį¹į¹hohaį¹,
buddhaseį¹į¹haį¹ anussariį¹;
Tena cittappasÄdena,
tusitaį¹ upapajjahaį¹.
Ekanavutito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Soįø·asÄsiį¹su rÄjÄno,
nemisammatanÄmakÄ;
TetÄlÄ«se ito kappe,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ suvaį¹į¹apupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
Suvaį¹į¹apupphiyattherassÄpadÄnaį¹ paƱcamaį¹.