From:

PreviousNext

Therāpadāna

Mahāparivāravagga

Citakapūjakattheraapadāna

ā€œVasāmi rājāyatane,

sāmacco saparijjano;

Parinibbute bhagavati,

sikhino lokabandhuno.

Pasannacitto sumano,

citakaį¹ agamāsahaį¹;

TÅ«riyaį¹ tattha vādetvā,

gandhamālaį¹ samokiriį¹.

Citamhi pÅ«jaį¹ katvāna,

vanditvā citakaį¹ ahaį¹;

Pasannacitto sumano,

sakaį¹ bhavanupāgamiį¹.

Bhavane upaviį¹­į¹­hohaį¹,

citapÅ«jaį¹ anussariį¹;

Tena kammena dvipadinda,

lokajeį¹­į¹­ha narāsabha.

Anubhotvāna sampattiį¹,

devesu mānusesu ca;

Pattomhi acalaį¹ į¹­hānaį¹,

hitvā jayaparājayaį¹.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

citapÅ«jāyidaį¹ phalaį¹.

EkÅ«natiį¹sakappamhi,

ito soįø·asa rājāno;

Uggatā nāma nāmena,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā citakapÅ«jako thero imā gāthāyo abhāsitthāti.

CitakapÅ«jakattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext