From:

PreviousNext

Therāpadāna

Mahāparivāravagga

BuddhasaƱƱakattheraapadāna

ā€œYadā vipassÄ« lokaggo,

āyusaį¹…khāramossaji;

Pathavī sampakampittha,

medanī jalamekhalā.

Otataį¹ vitthataį¹ mayhaį¹,

suvicittavaį¹­aį¹sakaį¹;

Bhavanampi pakampittha,

buddhassa āyusaį¹…khaye.

Tāso mayhaį¹ samuppanno,

bhavane sampakampite;

Uppādo nu kimatthāya,

āloko vipulo ahu.

Vessavaį¹‡o idhāgamma,

nibbāpesi mahājanaį¹;

Pāį¹‡abhÅ«te bhayaį¹ natthi,

ekaggā hotha saį¹vutā.

Aho buddhā aho dhammā,

aho no satthu sampadā;

Yasmiį¹ uppajjamānamhi,

pathavī sampakampati.

Buddhānubhāvaį¹ kittetvā,

kappaį¹ saggamhi modahaį¹;

Avasesesu kappesu,

kusalaį¹ caritaį¹ mayā.

Ekanavutito kappe,

yaį¹ saƱƱamalabhiį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhasaƱƱāyidaį¹ phalaį¹.

Ito cuddasakappamhi,

rājā āsiį¹ patāpavā;

Samito nāma nāmena,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā buddhasaƱƱako thero imā gāthāyo abhāsitthāti.

BuddhasaƱƱakattherassāpadānaį¹ sattamaį¹.
PreviousNext