From:

PreviousNext

Therāpadāna

Mahāparivāravagga

Paccupaį¹­į¹­hānasaƱƱakattheraapadāna

ā€œAtthadassimhi sugate,

nibbute samanantarā;

Yakkhayoniį¹ upapajjiį¹,

yasaį¹ patto cahaį¹ tadā.

Dulladdhaį¹ vata me āsi,

duppabhātaį¹ duruį¹­į¹­hitaį¹;

Yaį¹ me bhoge vijjamāne,

parinibbāyi cakkhumā.

Mama saį¹…kappamaƱƱāya,

sāgaro nāma sāvako;

Mamuddharitukāmo so,

āgacchi mama santikaį¹.

Kiį¹ nu socasi mā bhāyi,

cara dhammaį¹ sumedhasa;

Anuppadinnā buddhena,

sabbesaį¹ bÄ«jasampadā.

Yo ce pÅ«jeyya sambuddhaį¹,

tiį¹­į¹­hantaį¹ lokanāyakaį¹;

Dhātuį¹ sāsapamattampi,

nibbutassāpi pūjaye.

Same cittappasādamhi,

samaį¹ puƱƱaį¹ mahaggataį¹;

Tasmā thÅ«paį¹ karitvāna,

pūjehi jinadhātuyo.

Sāgarassa vaco sutvā,

buddhathÅ«paį¹ akāsahaį¹;

PaƱcavasse paricariį¹,

munino thÅ«pamuttamaį¹.

Tena kammena dvipadinda,

lokajeį¹­į¹­ha narāsabha;

Sampattiį¹ anubhotvāna,

arahattamapāpuį¹‡iį¹.

BhÅ«ripaƱƱā ca cattāro,

sattakappasate ito;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā paccupaį¹­į¹­hānasaƱƱako thero imā gāthāyo abhāsitthāti.

Paccupaį¹­į¹­hānasaƱƱakattherassāpadānaį¹ navamaį¹.
PreviousNext