From:
TherÄpadÄna
MahÄparivÄravagga
Paccupaį¹į¹hÄnasaƱƱakattheraapadÄna
āAtthadassimhi sugate,
nibbute samanantarÄ;
Yakkhayoniį¹ upapajjiį¹,
yasaį¹ patto cahaį¹ tadÄ.
Dulladdhaį¹ vata me Äsi,
duppabhÄtaį¹ duruį¹į¹hitaį¹;
Yaį¹ me bhoge vijjamÄne,
parinibbÄyi cakkhumÄ.
Mama saį¹
kappamaƱƱÄya,
sÄgaro nÄma sÄvako;
MamuddharitukÄmo so,
Ägacchi mama santikaį¹.
Kiį¹ nu socasi mÄ bhÄyi,
cara dhammaį¹ sumedhasa;
AnuppadinnÄ buddhena,
sabbesaį¹ bÄ«jasampadÄ.
Yo ce pÅ«jeyya sambuddhaį¹,
tiį¹į¹hantaį¹ lokanÄyakaį¹;
DhÄtuį¹ sÄsapamattampi,
nibbutassÄpi pÅ«jaye.
Same cittappasÄdamhi,
samaį¹ puƱƱaį¹ mahaggataį¹;
TasmÄ thÅ«paį¹ karitvÄna,
pÅ«jehi jinadhÄtuyo.
SÄgarassa vaco sutvÄ,
buddhathÅ«paį¹ akÄsahaį¹;
PaƱcavasse paricariį¹,
munino thÅ«pamuttamaį¹.
Tena kammena dvipadinda,
lokajeį¹į¹ha narÄsabha;
Sampattiį¹ anubhotvÄna,
arahattamapÄpuį¹iį¹.
BhÅ«ripaĆ±Ć±Ä ca cattÄro,
sattakappasate ito;
SattaratanasampannÄ,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ paccupaį¹į¹hÄnasaƱƱako thero imÄ gÄthÄyo abhÄsitthÄti.
Paccupaį¹į¹hÄnasaƱƱakattherassÄpadÄnaį¹ navamaį¹.