From:
TherÄpadÄna
Sereyyavagga
SereyyakattheraapadÄna
āAjjhÄyako mantadharo,
tiį¹į¹aį¹ vedÄna pÄragÅ«;
AbbhokÄse į¹hito santo,
addasaį¹ lokanÄyakaį¹.
SÄ«haį¹ yathÄ vanacaraį¹,
byaggharÄjaį¹va nittasaį¹;
TidhÄpabhinnamÄtaį¹
gaį¹,
kuƱjaraį¹va mahesinaį¹.
Sereyyakaį¹ gahetvÄna,
ÄkÄse ukkhipiį¹ ahaį¹;
Buddhassa ÄnubhÄvena,
parivÄrenti sabbaso.
Adhiį¹į¹hahi mahÄvÄ«ro,
sabbaĆ±Ć±Å« lokanÄyako;
SamantÄ pupphacchadanÄ,
okiriį¹su narÄsabhaį¹.
Tato sÄ pupphakaƱcukÄ,
antovaį¹į¹Ä bahimukhÄ;
SattÄhaį¹ chadanaį¹ katvÄ,
tato antaradhÄyatha.
TaƱca acchariyaį¹ disvÄ,
abbhutaį¹ lomahaį¹sanaį¹;
Buddhe cittaį¹ pasÄdesiį¹,
sugate lokanÄyake.
Tena cittappasÄdena,
sukkamūlena codito;
KappÄnaį¹ satasahassaį¹,
duggatiį¹ nupapajjahaį¹.
Pannarasasahassamhi,
kappÄnaį¹ paƱcavÄ«sati;
VÄ«tamalÄ samÄnÄ ca,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sereyyako thero imÄ gÄthÄyo abhÄsitthÄti.
SereyyakattherassÄpadÄnaį¹ paį¹hamaį¹.