From:

PreviousNext

Therāpadāna

Sereyyavagga

Sereyyakattheraapadāna

ā€œAjjhāyako mantadharo,

tiį¹‡į¹‡aį¹ vedāna pāragÅ«;

Abbhokāse į¹­hito santo,

addasaį¹ lokanāyakaį¹.

SÄ«haį¹ yathā vanacaraį¹,

byaggharājaį¹va nittasaį¹;

Tidhāpabhinnamātaį¹…gaį¹,

kuƱjaraį¹va mahesinaį¹.

Sereyyakaį¹ gahetvāna,

ākāse ukkhipiį¹ ahaį¹;

Buddhassa ānubhāvena,

parivārenti sabbaso.

Adhiį¹­į¹­hahi mahāvÄ«ro,

sabbaĆ±Ć±Å« lokanāyako;

Samantā pupphacchadanā,

okiriį¹su narāsabhaį¹.

Tato sā pupphakaƱcukā,

antovaį¹‡į¹­Ä bahimukhā;

Sattāhaį¹ chadanaį¹ katvā,

tato antaradhāyatha.

TaƱca acchariyaį¹ disvā,

abbhutaį¹ lomahaį¹sanaį¹;

Buddhe cittaį¹ pasādesiį¹,

sugate lokanāyake.

Tena cittappasādena,

sukkamūlena codito;

Kappānaį¹ satasahassaį¹,

duggatiį¹ nupapajjahaį¹.

Pannarasasahassamhi,

kappānaį¹ paƱcavÄ«sati;

Vītamalā samānā ca,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sereyyako thero imā gāthāyo abhāsitthāti.

Sereyyakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext