From:

PreviousNext

Therāpadāna

Sereyyavagga

Gandhodakiyattheraapadāna

ā€œNisajja pāsādavare,

vipassiį¹ addasaį¹ jinaį¹;

Kakudhaį¹ vilasantaį¹va,

sabbaƱƱuį¹ tamanāsakaį¹.

Pāsādassāvidūre ca,

gacchati lokanāyako;

Pabhā niddhāvate tassa,

yathā ca sataraį¹sino.

GandhodakaƱca paggayha,

buddhaseį¹­į¹­haį¹ samokiriį¹;

Tena cittappasādena,

tattha kālaį¹…kato ahaį¹.

Ekanavutito kappe,

yaį¹ gandhodakamākiriį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ekattiį¹se ito kappe,

sugandho nāma khattiyo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā gandhodakiyo thero imā gāthāyo abhāsitthāti.

Gandhodakiyattherassāpadānaį¹ catutthaį¹.
PreviousNext