From:
TherÄpadÄna
Sereyyavagga
KusumÄsaniyattheraapadÄna
āNagare dhaƱƱavatiyÄ,
ahosiį¹ brÄhmaį¹o tadÄ;
Lakkhaį¹e itihÄse ca,
sanighaį¹įøusakeį¹ubhe.
Padako veyyÄkaraį¹o,
nimittakovido ahaį¹;
Mante ca sisse vÄcesiį¹,
tiį¹į¹aį¹ vedÄna pÄragÅ«.
PaƱca uppalahatthÄni,
piį¹į¹hiyaį¹ į¹hapitÄni me;
Ähutiį¹ yiį¹į¹hukÄmohaį¹,
pitumÄtusamÄgame.
TadÄ vipassÄ« bhagavÄ,
bhikkhusaį¹
ghapurakkhato;
ObhÄsento disÄ sabbÄ,
Ägacchati narÄsabho.
Äsanaį¹ paƱƱapetvÄna,
nimantetvÄ mahÄmuniį¹;
SantharitvÄna taį¹ pupphaį¹,
abhinesiį¹ sakaį¹ gharaį¹.
Yaį¹ me atthi sake gehe,
Ämisaį¹ paccupaį¹į¹hitaį¹;
TÄhaį¹ buddhassa pÄdÄsiį¹,
pasanno sehi pÄį¹ibhi.
BhuttÄviį¹ kÄlamaƱƱÄya,
pupphahatthamadÄsahaį¹;
AnumoditvÄna sabbaĆ±Ć±Å«,
pakkÄmi uttarÄmukho.
Ekanavutito kappe,
yaį¹ pupphamadadiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
pupphadÄnassidaį¹ phalaį¹.
Anantaraį¹ ito kappe,
rÄjÄhuį¹ varadassano;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ kusumÄsaniyo thero imÄ gÄthÄyo abhÄsitthÄti.
KusumÄsaniyattherassÄpadÄnaį¹ chaį¹į¹haį¹.