From:

PreviousNext

Therāpadāna

Sereyyavagga

Kusumāsaniyattheraapadāna

ā€œNagare dhaƱƱavatiyā,

ahosiį¹ brāhmaį¹‡o tadā;

Lakkhaį¹‡e itihāse ca,

sanighaį¹‡įøusakeį¹­ubhe.

Padako veyyākaraį¹‡o,

nimittakovido ahaį¹;

Mante ca sisse vācesiį¹,

tiį¹‡į¹‡aį¹ vedāna pāragÅ«.

PaƱca uppalahatthāni,

piį¹­į¹­hiyaį¹ į¹­hapitāni me;

Āhutiį¹ yiį¹­į¹­hukāmohaį¹,

pitumātusamāgame.

Tadā vipassī bhagavā,

bhikkhusaį¹…ghapurakkhato;

Obhāsento disā sabbā,

āgacchati narāsabho.

Āsanaį¹ paƱƱapetvāna,

nimantetvā mahāmuniį¹;

Santharitvāna taį¹ pupphaį¹,

abhinesiį¹ sakaį¹ gharaį¹.

Yaį¹ me atthi sake gehe,

āmisaį¹ paccupaį¹­į¹­hitaį¹;

Tāhaį¹ buddhassa pādāsiį¹,

pasanno sehi pāį¹‡ibhi.

Bhuttāviį¹ kālamaƱƱāya,

pupphahatthamadāsahaį¹;

Anumoditvāna sabbaĆ±Ć±Å«,

pakkāmi uttarāmukho.

Ekanavutito kappe,

yaį¹ pupphamadadiį¹ tadā;

Duggatiį¹ nābhijānāmi,

pupphadānassidaį¹ phalaį¹.

Anantaraį¹ ito kappe,

rājāhuį¹ varadassano;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā kusumāsaniyo thero imā gāthāyo abhāsitthāti.

Kusumāsaniyattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext