From:

PreviousNext

Therāpadāna

Sereyyavagga

Phaladāyakattheraapadāna

ā€œAjjhāyako mantadharo,

tiį¹‡į¹‡aį¹ vedāna pāragÅ«;

Himavantassāvidūre,

vasāmi assame ahaį¹.

AggihuttaƱca me atthi,

puį¹‡įøarÄ«kaphalāni ca;

Puį¹­ake nikkhipitvāna,

dumagge laggitaį¹ mayā.

Padumuttaro lokavidū,

āhutÄ«naį¹ paį¹­iggaho;

Mamuddharitukāmo so,

bhikkhanto mamupāgami.

Pasannacitto sumano,

phalaį¹ buddhassadāsahaį¹;

VittisaƱjanano mayhaį¹,

diį¹­į¹­hadhammasukhāvaho.

Suvaį¹‡į¹‡avaį¹‡į¹‡o sambuddho,

āhutÄ«naį¹ paį¹­iggaho;

Antalikkhe į¹­hito satthā,

imaį¹ gāthaį¹ abhāsatha.

ā€˜Iminā phaladānena,

cetanāpaį¹‡idhÄ«hi ca;

Kappānaį¹ satasahassaį¹,

duggatiį¹ nupapajjatiā€™.

Teneva sukkamūlena,

anubhotvāna sampadā;

Pattomhi acalaį¹ į¹­hānaį¹,

hitvā jayaparājayaį¹.

Ito sattasate kappe,

rājā āsiį¹ sumaį¹…galo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.

Phaladāyakattherassāpadānaį¹ sattamaį¹.
PreviousNext