From:

PreviousNext

Therāpadāna

Sereyyavagga

Padumapūjakattheraapadāna

ā€œHimavantassāvidÅ«re,

gotamo nāma pabbato;

Nānārukkhehi saƱchanno,

mahābhÅ«tagaį¹‡Älayo.

Vemajjhamhi ca tassāsi,

assamo abhinimmito;

Purakkhato sasissehi,

vasāmi assame ahaį¹.

Āyantu me sissagaį¹‡Ä,

padumaį¹ āharantu me;

BuddhapÅ«jaį¹ karissāmi,

dvipadindassa tādino.

Evanti te paį¹­issutvā,

padumaį¹ āhariį¹su me;

Tathā nimittaį¹ katvāhaį¹,

buddhassa abhiropayiį¹.

Sisse tadā samānetvā,

sādhukaį¹ anusāsahaį¹;

Mā kho tumhe pamajjittha,

appamādo sukhāvaho.

Evaį¹ samanusāsitvā,

te sisse vacanakkhame;

Appamādaguį¹‡e yutto,

tadā kālaį¹…kato ahaį¹.

Ekanavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

EkapaƱƱāsakappamhi,

rājā āsiį¹ jaluttamo;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā padumapÅ«jako thero imā gāthāyo abhāsitthāti.

PadumapÅ«jakattherassāpadānaį¹ dasamaį¹.

Sereyyavaggo terasamo.

Tassuddānaį¹

Sereyyako pupphathūpi,

pāyaso gandhathomako;

Āsani phalasaƱƱī ca,

gaį¹‡į¹­hipadumapupphiyo;

PaƱcuttarasatā gāthā,

gaį¹‡itā atthadassibhi.
PreviousNext