From:
TherÄpadÄna
Sereyyavagga
PadumapÅ«jakattheraapadÄna
āHimavantassÄvidÅ«re,
gotamo nÄma pabbato;
NÄnÄrukkhehi saƱchanno,
mahÄbhÅ«tagaį¹Älayo.
Vemajjhamhi ca tassÄsi,
assamo abhinimmito;
Purakkhato sasissehi,
vasÄmi assame ahaį¹.
Äyantu me sissagaį¹Ä,
padumaį¹ Äharantu me;
BuddhapÅ«jaį¹ karissÄmi,
dvipadindassa tÄdino.
Evanti te paį¹issutvÄ,
padumaį¹ Ähariį¹su me;
TathÄ nimittaį¹ katvÄhaį¹,
buddhassa abhiropayiį¹.
Sisse tadÄ samÄnetvÄ,
sÄdhukaį¹ anusÄsahaį¹;
MÄ kho tumhe pamajjittha,
appamÄdo sukhÄvaho.
Evaį¹ samanusÄsitvÄ,
te sisse vacanakkhame;
AppamÄdaguį¹e yutto,
tadÄ kÄlaį¹
kato ahaį¹.
Ekanavutito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
EkapaƱƱÄsakappamhi,
rÄjÄ Äsiį¹ jaluttamo;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ padumapÅ«jako thero imÄ gÄthÄyo abhÄsitthÄti.
PadumapÅ«jakattherassÄpadÄnaį¹ dasamaį¹.
Sereyyavaggo terasamo.
TassuddÄnaį¹
Sereyyako pupphathūpi,
pÄyaso gandhathomako;
Äsani phalasaƱƱī ca,
gaį¹į¹hipadumapupphiyo;
PaƱcuttarasatÄ gÄthÄ,
gaį¹itÄ atthadassibhi.