From:

PreviousNext

Therāpadāna

Sobhitavagga

Sobhitattheraapadāna

ā€œPadumuttaro nāma jino,

lokajeį¹­į¹­ho narāsabho;

Mahato janakāyassa,

deseti amataį¹ padaį¹.

Tassāhaį¹ vacanaį¹ sutvā,

vācāsabhimudÄ«ritaį¹;

AƱjaliį¹ paggahetvāna,

ekaggo āsahaį¹ tadā.

ā€˜Yathā samuddo udadhÄ«namaggo,

NerÅ« nagānaį¹ pavaro siluccayo;

Tatheva ye cittavasena vattareā€™,

Na buddhaƱāį¹‡assa kalaį¹ upenti te.

Dhammavidhiį¹ į¹­hapetvāna,

buddho kāruį¹‡iko isi;

Bhikkhusaį¹…ghe nisÄ«ditvā,

imā gāthā abhāsatha.

ā€˜Yo so Ʊāį¹‡aį¹ pakittesi,

buddhamhi lokanāyake;

Kappānaį¹ satasahassaį¹,

duggatiį¹ na gamissati.

Kilese jhāpayitvāna,

ekaggo susamāhito;

Sobhito nāma nāmena,

hessati satthu sāvakoā€™.

PaƱƱāse kappasahasse,

sattevāsuį¹ yasuggatā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Kilesā jhāpitā mayhaį¹,

bhavā sabbe samūhatā;

Tisso vijjā anuppattā,

kataį¹ buddhassa sāsanaį¹.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sobhito thero imā gāthāyo abhāsitthāti.

Sobhitattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext