From:
TherÄpadÄna
Sobhitavagga
SobhitattheraapadÄna
āPadumuttaro nÄma jino,
lokajeį¹į¹ho narÄsabho;
Mahato janakÄyassa,
deseti amataį¹ padaį¹.
TassÄhaį¹ vacanaį¹ sutvÄ,
vÄcÄsabhimudÄ«ritaį¹;
AƱjaliį¹ paggahetvÄna,
ekaggo Äsahaį¹ tadÄ.
āYathÄ samuddo udadhÄ«namaggo,
NerÅ« nagÄnaį¹ pavaro siluccayo;
Tatheva ye cittavasena vattareā,
Na buddhaƱÄį¹assa kalaį¹ upenti te.
Dhammavidhiį¹ į¹hapetvÄna,
buddho kÄruį¹iko isi;
Bhikkhusaį¹
ghe nisÄ«ditvÄ,
imÄ gÄthÄ abhÄsatha.
āYo so ƱÄį¹aį¹ pakittesi,
buddhamhi lokanÄyake;
KappÄnaį¹ satasahassaį¹,
duggatiį¹ na gamissati.
Kilese jhÄpayitvÄna,
ekaggo susamÄhito;
Sobhito nÄma nÄmena,
hessati satthu sÄvakoā.
PaƱƱÄse kappasahasse,
sattevÄsuį¹ yasuggatÄ;
SattaratanasampannÄ,
cakkavattÄ« mahabbalÄ.
KilesÄ jhÄpitÄ mayhaį¹,
bhavÄ sabbe samÅ«hatÄ;
Tisso vijjÄ anuppattÄ,
kataį¹ buddhassa sÄsanaį¹.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ sobhito thero imÄ gÄthÄyo abhÄsitthÄti.
SobhitattherassÄpadÄnaį¹ paį¹hamaį¹.