From:

PreviousNext

Therāpadāna

Sobhitavagga

Sudassanattheraapadāna

ā€œVinatā nadiyā tÄ«re,

pilakkhu phalito ahu;

Tāhaį¹ rukkhaį¹ gavesanto,

addasaį¹ lokanāyakaį¹.

Ketakaį¹ pupphitaį¹ disvā,

vaį¹‡į¹­e chetvānahaį¹ tadā;

Buddhassa abhiropesiį¹,

sikhino lokabandhuno.

Yena Ʊāį¹‡ena pattosi,

accutaį¹ amataį¹ padaį¹;

Taį¹ Ʊāį¹‡aį¹ abhipÅ«jemi,

buddhaseį¹­į¹­ha mahāmuni.

Ƒāį¹‡amhi pÅ«jaį¹ katvāna,

pilakkhumaddasaį¹ ahaį¹;

Paį¹­iladdhomhi taį¹ paƱƱaį¹,

Ʊāį¹‡apÅ«jāyidaį¹ phalaį¹.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

Ʊāį¹‡apÅ«jāyidaį¹ phalaį¹.

Ito terasakappamhi,

dvādasāsuį¹ phaluggatā;

Sattaratanasampannā,

cakkavattī mahapphalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā sudassano thero imā gāthāyo abhāsitthāti.

Sudassanattherassāpadānaį¹ dutiyaį¹.
PreviousNext