From:
TherÄpadÄna
Sobhitavagga
3 CandanapÅ«janakattheraapadÄna
āCandabhÄgÄnadÄ«tÄ«re,
ahosiį¹ kinnaro tadÄ;
Pupphabhakkho cahaį¹ Äsiį¹,
pupphÄnivasano tathÄ.
AtthadassÄ« tu bhagavÄ,
lokajeį¹į¹ho narÄsabho;
Vipinaggena niyyÄsi,
haį¹sarÄjÄva ambare.
Namo te purisÄjaƱƱa,
cittaį¹ te suvisodhitaį¹;
Pasannamukhavaį¹į¹osi,
vippasannamukhindriyo.
OrohitvÄna ÄkÄsÄ,
bhÅ«ripaƱƱo sumedhaso;
Saį¹
ghÄį¹iį¹ pattharitvÄna,
pallaį¹
kena upÄvisi.
VilÄ«naį¹ candanÄdÄya,
agamÄsiį¹ jinantikaį¹;
Pasannacitto sumano,
buddhassa abhiropayiį¹.
AbhivÄdetvÄna sambuddhaį¹,
lokajeį¹į¹haį¹ narÄsabhaį¹;
PÄmojjaį¹ janayitvÄna,
pakkÄmiį¹ uttarÄmukho.
Aį¹į¹hÄrase kappasate,
candanaį¹ yaį¹ apÅ«jayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Catuddase kappasate,
ito Äsiį¹su te tayo;
Rohaį¹Ä« nÄma nÄmena,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ candanapÅ«janako thero imÄ gÄthÄyo abhÄsitthÄti.
CandanapÅ«janakattherassÄpadÄnaį¹ tatiyaį¹.
Aį¹į¹hamabhÄį¹avÄraį¹.