From:

PreviousNext

Therāpadāna

Sobhitavagga

3 Candanapūjanakattheraapadāna

ā€œCandabhāgānadÄ«tÄ«re,

ahosiį¹ kinnaro tadā;

Pupphabhakkho cahaį¹ āsiį¹,

pupphānivasano tathā.

Atthadassī tu bhagavā,

lokajeį¹­į¹­ho narāsabho;

Vipinaggena niyyāsi,

haį¹sarājāva ambare.

Namo te purisājaƱƱa,

cittaį¹ te suvisodhitaį¹;

Pasannamukhavaį¹‡į¹‡osi,

vippasannamukhindriyo.

Orohitvāna ākāsā,

bhÅ«ripaƱƱo sumedhaso;

Saį¹…ghāį¹­iį¹ pattharitvāna,

pallaį¹…kena upāvisi.

VilÄ«naį¹ candanādāya,

agamāsiį¹ jinantikaį¹;

Pasannacitto sumano,

buddhassa abhiropayiį¹.

Abhivādetvāna sambuddhaį¹,

lokajeį¹­į¹­haį¹ narāsabhaį¹;

Pāmojjaį¹ janayitvāna,

pakkāmiį¹ uttarāmukho.

Aį¹­į¹­hārase kappasate,

candanaį¹ yaį¹ apÅ«jayiį¹;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Catuddase kappasate,

ito āsiį¹su te tayo;

Rohaį¹‡Ä« nāma nāmena,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā candanapÅ«janako thero imā gāthāyo abhāsitthāti.

CandanapÅ«janakattherassāpadānaį¹ tatiyaį¹.

Aį¹­į¹­hamabhāį¹‡avāraį¹.
PreviousNext