From:
TherÄpadÄna
Sobhitavagga
4 PupphacchadaniyattheraapadÄna
āSunando nÄma nÄmena,
brÄhmaį¹o mantapÄragÅ«;
AjjhÄyako yÄcayogo,
vÄjapeyyaį¹ ayÄjayi.
Padumuttaro lokavidū,
aggo kÄruį¹iko isi;
Janataį¹ anukampanto,
ambare caį¹
kamÄ« tadÄ.
Caį¹
kamitvÄna sambuddho,
sabbaĆ±Ć±Å« lokanÄyako;
MettÄya aphari satte,
appamÄį¹e nirÅ«padhi.
Vaį¹į¹e chetvÄna pupphÄni,
brÄhmaį¹o mantapÄragÅ«;
Sabbe sisse samÄnetvÄ,
ÄkÄse ukkhipÄpayi.
YÄvatÄ nagaraį¹ Äsi,
pupphÄnaį¹ chadanaį¹ tadÄ;
Buddhassa ÄnubhÄvena,
sattÄhaį¹ na vigacchatha.
Teneva sukkamūlena,
anubhotvÄna sampadÄ;
SabbÄsave pariƱƱÄya,
tiį¹į¹o loke visattikaį¹.
EkÄrase kappasate,
paƱcatiį¹sÄsu khattiyÄ;
Ambaraį¹sasanÄmÄ te,
cakkavattÄ« mahabbalÄ.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ pupphacchadaniyo thero imÄ gÄthÄyo abhÄsitthÄti.
PupphacchadaniyattherassÄpadÄnaį¹ catutthaį¹.