From:

PreviousNext

Therāpadāna

Sobhitavagga

4 Pupphacchadaniyattheraapadāna

ā€œSunando nāma nāmena,

brāhmaį¹‡o mantapāragÅ«;

Ajjhāyako yācayogo,

vājapeyyaį¹ ayājayi.

Padumuttaro lokavidū,

aggo kāruį¹‡iko isi;

Janataį¹ anukampanto,

ambare caį¹…kamÄ« tadā.

Caį¹…kamitvāna sambuddho,

sabbaĆ±Ć±Å« lokanāyako;

Mettāya aphari satte,

appamāį¹‡e nirÅ«padhi.

Vaį¹‡į¹­e chetvāna pupphāni,

brāhmaį¹‡o mantapāragÅ«;

Sabbe sisse samānetvā,

ākāse ukkhipāpayi.

Yāvatā nagaraį¹ āsi,

pupphānaį¹ chadanaį¹ tadā;

Buddhassa ānubhāvena,

sattāhaį¹ na vigacchatha.

Teneva sukkamūlena,

anubhotvāna sampadā;

Sabbāsave pariƱƱāya,

tiį¹‡į¹‡o loke visattikaį¹.

Ekārase kappasate,

paƱcatiį¹sāsu khattiyā;

Ambaraį¹sasanāmā te,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā pupphacchadaniyo thero imā gāthāyo abhāsitthāti.

Pupphacchadaniyattherassāpadānaį¹ catutthaį¹.
PreviousNext