From:

PreviousNext

Therāpadāna

Sobhitavagga

5 RahosaƱƱakattheraapadāna

ā€œHimavantassāvidÅ«re,

vasabho nāma pabbato;

Tasmiį¹ pabbatapādamhi,

assamo āsi māpito.

TÄ«į¹‡i sissasahassāni,

vācesiį¹ brāhmaį¹‡o tadā;

Saį¹haritvāna te sisse,

ekamantaį¹ upāvisiį¹.

Ekamantaį¹ nisÄ«ditvā,

brāhmaį¹‡o mantapāragÅ«;

Buddhavedaį¹ gavesanto,

Ʊāį¹‡e cittaį¹ pasādayiį¹.

Tattha cittaį¹ pasādetvā,

nisÄ«diį¹ paį¹‡į¹‡asanthare;

Pallaį¹…kaį¹ ābhujitvāna,

tattha kālaį¹…kato ahaį¹.

Ekattiį¹se ito kappe,

yaį¹ saƱƱamalabhiį¹ tadā;

Duggatiį¹ nābhijānāmi,

Ʊāį¹‡asaƱƱāyidaį¹ phalaį¹.

Sattavīsatikappamhi,

rājā siridharo ahu;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā rahosaƱƱako thero imā gāthāyo abhāsitthāti.

RahosaƱƱakattherassāpadānaį¹ paƱcamaį¹.
PreviousNext