From:
TherÄpadÄna
Sobhitavagga
5 RahosaƱƱakattheraapadÄna
āHimavantassÄvidÅ«re,
vasabho nÄma pabbato;
Tasmiį¹ pabbatapÄdamhi,
assamo Äsi mÄpito.
TÄ«į¹i sissasahassÄni,
vÄcesiį¹ brÄhmaį¹o tadÄ;
Saį¹haritvÄna te sisse,
ekamantaį¹ upÄvisiį¹.
Ekamantaį¹ nisÄ«ditvÄ,
brÄhmaį¹o mantapÄragÅ«;
Buddhavedaį¹ gavesanto,
ƱÄį¹e cittaį¹ pasÄdayiį¹.
Tattha cittaį¹ pasÄdetvÄ,
nisÄ«diį¹ paį¹į¹asanthare;
Pallaį¹
kaį¹ ÄbhujitvÄna,
tattha kÄlaį¹
kato ahaį¹.
Ekattiį¹se ito kappe,
yaį¹ saƱƱamalabhiį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
ƱÄį¹asaƱƱÄyidaį¹ phalaį¹.
Sattavīsatikappamhi,
rÄjÄ siridharo ahu;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ rahosaƱƱako thero imÄ gÄthÄyo abhÄsitthÄti.
RahosaƱƱakattherassÄpadÄnaį¹ paƱcamaį¹.