From:
TherÄpadÄna
Sobhitavagga
CampakapupphiyattheraapadÄna
āKaį¹ikÄraį¹va jotantaį¹,
nisinnaį¹ pabbatantare;
ObhÄsentaį¹ disÄ sabbÄ,
osadhiį¹ viya tÄrakaį¹.
Tayo mÄį¹avakÄ Äsuį¹,
sake sippe susikkhitÄ;
KhÄribhÄraį¹ gahetvÄna,
anventi mama pacchato.
Puį¹ake satta pupphÄni,
nikkhittÄni tapassinÄ;
GahetvÄ tÄni ƱÄį¹amhi,
vessabhussÄbhiropayiį¹.
Ekattiį¹se ito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
ƱÄį¹apÅ«jÄyidaį¹ phalaį¹.
EkÅ«natiį¹sakappamhi,
vipulÄbhasanÄmako;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ campakapupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
CampakapupphiyattherassÄpadÄnaį¹ chaį¹į¹haį¹.