From:

PreviousNext

Therāpadāna

Sobhitavagga

Campakapupphiyattheraapadāna

ā€œKaį¹‡ikāraį¹va jotantaį¹,

nisinnaį¹ pabbatantare;

Obhāsentaį¹ disā sabbā,

osadhiį¹ viya tārakaį¹.

Tayo māį¹‡avakā āsuį¹,

sake sippe susikkhitā;

Khāribhāraį¹ gahetvāna,

anventi mama pacchato.

Puį¹­ake satta pupphāni,

nikkhittāni tapassinā;

Gahetvā tāni Ʊāį¹‡amhi,

vessabhussābhiropayiį¹.

Ekattiį¹se ito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

Ʊāį¹‡apÅ«jāyidaį¹ phalaį¹.

EkÅ«natiį¹sakappamhi,

vipulābhasanāmako;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā campakapupphiyo thero imā gāthāyo abhāsitthāti.

Campakapupphiyattherassāpadānaį¹ chaį¹­į¹­haį¹.
PreviousNext