From:

PreviousNext

Therāpadāna

Sobhitavagga

10 Piyālaphaladāyakattheraapadāna

ā€œPārāvato tadā āsiį¹,

paraį¹ anuparodhako;

Pabbhāre seyyaį¹ kappemi,

avidūre sikhisatthuno.

Sāyaį¹ pātaƱca passāmi,

buddhaį¹ lokagganāyakaį¹;

Deyyadhammo ca me natthi,

dvipadindassa tādino.

Piyālaphalamādāya,

agamaį¹ buddhasantikaį¹;

Paį¹­iggahesi bhagavā,

lokajeį¹­į¹­ho narāsabho.

Tato paraį¹ upādāya,

paricāriį¹ vināyakaį¹;

Tena cittappasādena,

tattha kālaį¹…kato ahaį¹.

Ekattiį¹se ito kappe,

yaį¹ phalaį¹ adadiį¹ ahaį¹;

Duggatiį¹ nābhijānāmi,

phaladānassidaį¹ phalaį¹.

Ito pannarase kappe,

tayo āsuį¹ piyālino;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā piyālaphaladāyako thero imā gāthāyo abhāsitthāti.

Piyālaphaladāyakattherassāpadānaį¹ dasamaį¹.

Sobhitavaggo cuddasamo.

Tassuddānaį¹

Sobhitasudassano ca,

candano pupphachadano;

Raho campakapupphī ca,

atthasandassakena ca.

Ekapasādī sāladado,

dasamo phaladāyako;

Gāthāyo sattati dve ca,

gaį¹‡itāyo vibhāvibhi.
PreviousNext