From:

PreviousNext

Therāpadāna

Chattavagga

Thambhāropakattheraapadāna

ā€œNibbute lokanāthamhi,

dhammadassīnarāsabhe;

Āropesiį¹ dhajatthambhaį¹,

buddhaseį¹­į¹­hassa cetiye.

Nisseį¹‡iį¹ māpayitvāna,

thÅ«paseį¹­į¹­haį¹ samāruhiį¹;

Jātipupphaį¹ gahetvāna,

thÅ«pamhi abhiropayiį¹.

Aho buddhā aho dhammā,

aho no satthu sampadā;

Duggatiį¹ nābhijānāmi,

thÅ«papÅ«jāyidaį¹ phalaį¹.

Catunnavutito kappe,

thūpasīkhasanāmakā;

Soįø·asāsiį¹su rājāno,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā thambhāropako thero imā gāthāyo abhāsitthāti.

Thambhāropakattherassāpadānaį¹ dutiyaį¹.
PreviousNext