From:

PreviousNext

Therāpadāna

Chattavagga

Vedikārakattheraapadāna

ā€œNibbute lokanāthamhi,

piyadassīnaruttame;

Pasannacitto sumano,

muttāvedimakāsahaį¹.

Maį¹‡Ä«hi parivāretvā,

akāsiį¹ vedimuttamaį¹;

Vedikāya mahaį¹ katvā,

tattha kālaį¹…kato ahaį¹.

Yaį¹ yaį¹ yonupapajjāmi,

devattaį¹ atha mānusaį¹;

Maį¹‡Ä« dhārenti ākāse,

puƱƱakammassidaį¹ phalaį¹.

Soįø·aseto kappasate,

maį¹‡ippabhāsanāmakā;

Chattiį¹sāsiį¹su rājāno,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā vedikārako thero imā gāthāyo abhāsitthāti.

Vedikārakattherassāpadānaį¹ tatiyaį¹.
PreviousNext