From:

PreviousNext

Therāpadāna

Chattavagga

Phalakadāyakattheraapadāna

ā€œYānakāro pure āsiį¹,

dārukamme susikkhito;

Candanaį¹ phalakaį¹ katvā,

adāsiį¹ lokabandhuno.

Pabhāsati idaį¹ byamhaį¹,

suvaį¹‡į¹‡assa sunimmitaį¹;

Hatthiyānaį¹ assayānaį¹,

dibbayānaį¹ upaį¹­į¹­hitaį¹.

Pāsādā sivikā ceva,

Nibbattanti yadicchakaį¹;

Akkhobhaį¹ ratanaį¹ mayhaį¹,

Phalakassa idaį¹ phalaį¹.

Ekanavutito kappe,

phalakaį¹ yamahaį¹ dadiį¹;

Duggatiį¹ nābhijānāmi,

phalakassa idaį¹ phalaį¹.

SattapaƱƱāsakappamhi,

caturo nimmitāvhayā;

Sattaratanasampannā,

cakkavattī mahabbalā.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā phalakadāyako thero imā gāthāyo abhāsitthāti.

Phalakadāyakattherassāpadānaį¹ aį¹­į¹­hamaį¹.
PreviousNext