From:
TherÄpadÄna
Bandhujīvakavagga
BandhujÄ«vakattheraapadÄna
āCandaį¹va vimalaį¹ suddhaį¹,
vippasannamanÄvilaį¹;
NandÄ«bhavaparikkhÄ«į¹aį¹,
tiį¹į¹aį¹ loke visattikaį¹.
NibbÄpayantaį¹ janataį¹,
Tiį¹į¹aį¹ tÄrayataį¹ varaį¹;
Muniį¹ vanamhi jhÄyantaį¹,
Ekaggaį¹ susamÄhitaį¹.
BandhujÄ«vakapupphÄni,
lagetvÄ suttakenahaį¹;
Buddhassa abhiropayiį¹,
sikhino lokabandhuno.
Ekattiį¹se ito kappe,
yaį¹ kammamakariį¹ tadÄ;
Duggatiį¹ nÄbhijÄnÄmi,
buddhapÅ«jÄyidaį¹ phalaį¹.
Ito sattamake kappe,
manujindo mahÄyaso;
Samantacakkhu nÄmÄsi,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
vimokkhÄpi ca aį¹į¹hime;
Chaįø·abhiĆ±Ć±Ä sacchikatÄ,
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ bandhujÄ«vako thero imÄ gÄthÄyo abhÄsitthÄti.
BandhujÄ«vakattherassÄpadÄnaį¹ paį¹hamaį¹.