From:

PreviousNext

Therāpadāna

Bandhujīvakavagga

Bandhujīvakattheraapadāna

ā€œCandaį¹va vimalaį¹ suddhaį¹,

vippasannamanāvilaį¹;

NandÄ«bhavaparikkhÄ«į¹‡aį¹,

tiį¹‡į¹‡aį¹ loke visattikaį¹.

Nibbāpayantaį¹ janataį¹,

Tiį¹‡į¹‡aį¹ tārayataį¹ varaį¹;

Muniį¹ vanamhi jhāyantaį¹,

Ekaggaį¹ susamāhitaį¹.

Bandhujīvakapupphāni,

lagetvā suttakenahaį¹;

Buddhassa abhiropayiį¹,

sikhino lokabandhuno.

Ekattiį¹se ito kappe,

yaį¹ kammamakariį¹ tadā;

Duggatiį¹ nābhijānāmi,

buddhapÅ«jāyidaį¹ phalaį¹.

Ito sattamake kappe,

manujindo mahāyaso;

Samantacakkhu nāmāsi,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

vimokkhāpi ca aį¹­į¹­hime;

Chaįø·abhiƱƱā sacchikatā,

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā bandhujÄ«vako thero imā gāthāyo abhāsitthāti.

BandhujÄ«vakattherassāpadānaį¹ paį¹­hamaį¹.
PreviousNext