From:

PreviousNext

Therāpadāna

Bandhujīvakavagga

Tambapupphiyattheraapadāna

ā€œParakammāyane yutto,

aparādhaį¹ akāsahaį¹;

Vanantaį¹ abhidhāvissaį¹,

bhayaverasamappito.

Pupphitaį¹ pādapaį¹ disvā,

piį¹‡įøibandhaį¹ sunimmitaį¹;

Tambapupphaį¹ gahetvāna,

bodhiyaį¹ okiriį¹ ahaį¹.

Sammajjitvāna taį¹ bodhiį¹,

pāį¹­aliį¹ pādaputtamaį¹;

Pallaį¹…kaį¹ ābhujitvāna,

bodhimÅ«le upāvisiį¹.

Gatamaggaį¹ gavesantā,

āgacchuį¹ mama santikaį¹;

Te ca disvānahaį¹ tattha,

āvajjiį¹ bodhimuttamaį¹.

Vanditvāna ahaį¹ bodhiį¹,

vippasannena cetasā;

Anekatāle papatiį¹,

giridugge bhayānake.

Ekanavutito kappe,

yaį¹ pupphamabhiropayiį¹;

Duggatiį¹ nābhijānāmi,

bodhipÅ«jāyidaį¹ phalaį¹.

Ito ca tatiye kappe,

rājā susaƱƱato ahaį¹;

Sattaratanasampanno,

cakkavattī mahabbalo.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.

Tambapupphiyattherassāpadānaį¹ dutiyaį¹.
PreviousNext