From:
TherÄpadÄna
Bandhujīvakavagga
TambapupphiyattheraapadÄna
āParakammÄyane yutto,
aparÄdhaį¹ akÄsahaį¹;
Vanantaį¹ abhidhÄvissaį¹,
bhayaverasamappito.
Pupphitaį¹ pÄdapaį¹ disvÄ,
piį¹įøibandhaį¹ sunimmitaį¹;
Tambapupphaį¹ gahetvÄna,
bodhiyaį¹ okiriį¹ ahaį¹.
SammajjitvÄna taį¹ bodhiį¹,
pÄį¹aliį¹ pÄdaputtamaį¹;
Pallaį¹
kaį¹ ÄbhujitvÄna,
bodhimÅ«le upÄvisiį¹.
Gatamaggaį¹ gavesantÄ,
Ägacchuį¹ mama santikaį¹;
Te ca disvÄnahaį¹ tattha,
Ävajjiį¹ bodhimuttamaį¹.
VanditvÄna ahaį¹ bodhiį¹,
vippasannena cetasÄ;
AnekatÄle papatiį¹,
giridugge bhayÄnake.
Ekanavutito kappe,
yaį¹ pupphamabhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
bodhipÅ«jÄyidaį¹ phalaį¹.
Ito ca tatiye kappe,
rÄjÄ susaƱƱato ahaį¹;
Sattaratanasampanno,
cakkavattī mahabbalo.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ tambapupphiyo thero imÄ gÄthÄyo abhÄsitthÄti.
TambapupphiyattherassÄpadÄnaį¹ dutiyaį¹.