From:
TherÄpadÄna
Bandhujīvakavagga
VÄ«thisammajjakattheraapadÄna
āUdentaį¹ sataraį¹siį¹va,
pÄ«taraį¹siį¹va bhÄį¹umaį¹;
Pannarase yathÄ candaį¹,
niyyantaį¹ lokanÄyakaį¹.
Aį¹į¹hasaį¹į¹hisahassÄni,
sabbe khÄ«į¹ÄsavÄ ahuį¹;
ParivÄriį¹su sambuddhaį¹,
dvipadindaį¹ narÄsabhaį¹.
SammajjitvÄna taį¹ vÄ«thiį¹,
niyyante lokanÄyake;
UssÄpesiį¹ dhajaį¹ tattha,
vippasannena cetasÄ.
Ekanavutito kappe,
yaį¹ dhajaį¹ abhiropayiį¹;
Duggatiį¹ nÄbhijÄnÄmi,
dhajadÄnassidaį¹ phalaį¹.
Ito catutthake kappe,
rÄjÄhosiį¹ mahabbalo;
SabbÄkÄrena sampanno,
sudhajo iti vissuto.
Paį¹isambhidÄ catasso,
ā¦peā¦
kataį¹ buddhassa sÄsanaį¹ā.
Itthaį¹ sudaį¹ ÄyasmÄ vÄ«thisammajjako thero imÄ gÄthÄyo abhÄsitthÄti.
VÄ«thisammajjakattherassÄpadÄnaį¹ tatiyaį¹.