From:

PreviousNext

Therāpadāna

Bandhujīvakavagga

Vīthisammajjakattheraapadāna

ā€œUdentaį¹ sataraį¹siį¹va,

pÄ«taraį¹siį¹va bhāį¹‡umaį¹;

Pannarase yathā candaį¹,

niyyantaį¹ lokanāyakaį¹.

Aį¹­į¹­hasaį¹­į¹­hisahassāni,

sabbe khÄ«į¹‡Äsavā ahuį¹;

Parivāriį¹su sambuddhaį¹,

dvipadindaį¹ narāsabhaį¹.

Sammajjitvāna taį¹ vÄ«thiį¹,

niyyante lokanāyake;

Ussāpesiį¹ dhajaį¹ tattha,

vippasannena cetasā.

Ekanavutito kappe,

yaį¹ dhajaį¹ abhiropayiį¹;

Duggatiį¹ nābhijānāmi,

dhajadānassidaį¹ phalaį¹.

Ito catutthake kappe,

rājāhosiį¹ mahabbalo;

Sabbākārena sampanno,

sudhajo iti vissuto.

Paį¹­isambhidā catasso,

ā€¦peā€¦

kataį¹ buddhassa sāsanaį¹ā€.

Itthaį¹ sudaį¹ āyasmā vÄ«thisammajjako thero imā gāthāyo abhāsitthāti.

VÄ«thisammajjakattherassāpadānaį¹ tatiyaį¹.
PreviousNext